________________
Teaching Point:हारमा (i) सन्धि - अः + अ
declension
त्रयोविंशतितमः
विवेकानन्दः पाठ: पूर्व वयस् स्नातकः समाधिः तपस् संस्कृतिः प्रशंसित यशस् प्र + सृ (सर) तेजस्विन्
श्रद्धावत् कर्मयोगिन्
पूर्वस्मिन् वयसि विवेकानन्दस्य नाम नरेन्द्रदत्तः आसीत् । तस्य पिता विश्वनाथदत्तः आसीत् । नरेन्द्रः यदा स्नातकोऽभवत् तदा तस्य पिता परलोकमगच्छत् । 'ailam)
एकदा कस्याञ्चित् सभायां नरेन्द्रः रामकृष्ण-परमहंस महोदयस्य स्पर्शमधिगत्य समाधिस्थोऽभवत् । तस्यैव गुरोः स्पर्शेन च तस्य समाधिः समाप्तोऽभवत् । तस्मात् दिनात् नरेन्द्रः तं स्वं गुरूं स्व्यकरोत् तपः चाकरोत् ।
गुरोः आज्ञां विदित्वा सः सर्वत्र अचमत् भारतीयायाः संस्कृते च प्रचारमकरोत् । 1893-तमे वर्षे अमरीका-देशे 'शिकागो' नाम नगरे विश्व-धर्म-सम्मेलनमभवत् । तत्रापि सोडगच्छत् । तत्र तस्य भाषणम् आकर्ण्य सर्वे श्रोतारः तस्य
87