SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ संस्कृते दर्शन - साहित्यस्य, कथा-साहित्यस्य, विज्ञान-साहित्यस्य वैद्यकसाहित्यस्य च अनेके ग्रन्थाः सन्ति । भारते अनेके कवयः अभवन् ये नाटकानि काव्यानि च संस्कृत भाषायां अलिखन् । भासः, कालिदासः, बाणभट्टः, हर्षः, भवभूतिः, दण्डी, भारविः, माघः, शूद्रकः, विशाखदत्तः, जयदेवः, विष्णुशर्मा च अनेके कृतिकाराः संस्कृतं सर्वेषां साहित्यानां मूर्धिन अस्थापयन् । भाषा प्राचीन साहित्यम् वर्जय यद्यपि तथापि पोषय् 'शब्द: लिखित धार्मिक 如 FIRST UTE || || | || || = भाषा = पुराना = साहित्य = छोड़ना बेशक तो भी -शब्दार्थाः = = शब्द पद क = पुष्ट करना का लिखा हुआ धार्मिक 64 लीवर (language) SITE Sanskar (old) TH(literature) ph-win (excepting) (although) (even then) (to nourish) (word) (written) (religious) मक मिनार,
SR No.022546
Book TitleSanskrit Sopanam Part 03
Original Sutra AuthorN/A
AuthorSurendra Gambhir
PublisherPitambar Publishing Company
Publication Year2003
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy