________________
Teaching Point : (त) सर्व अनेक-declension
सप्तदशः
संस्कृत-भाषा
। पाठः
भाषा प्राचीन साहित्यम् वर्जय् यद्यपि तथापि पोषय शब्दः लिखित धार्मिक दर्शनम्
कथा विज्ञानम् वैद्यकम् काव्यम् कृतिकारः मूनि स्थापय
वेद
Pleh
पुराण
संस्कृतम् प्राचीनतमा भाषा अस्ति । संस्कृतस्य साहित्यमपि संसारे सर्वेषां साहित्यानां प्राचीनतमम् अस्ति ।
दक्षिण-भारतस्य चतस्रः भाषाः वर्जयित्वा सर्वासां भारतीयानां भाषाणां जननी संस्कृतमेव अस्ति । यद्यपि तमिल-तेलगु-कन्नड-मलयालम्-भाषाणां न सा जननी परं तथापि संस्कृतेन ताः पोषिताः । तासु सर्वासु भाषासु अनेकान् संस्कृत-शब्दान् पश्यामः ।
संस्कृते लिखिताः वेदाः, उपनिषदः, पुराणानि च हिन्दूनाम् अनेके धार्मिकाः ग्रन्थाः सन्ति । वेदाः चत्वारः सन्ति-ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च । संस्कृते एव वाल्मीकेः रामायणम् वेदव्यासस्य महाभारतं चापि पश्यामः । गीता महाभारतस्यैव एकम् अंगमस्ति ।ailersithin pune
63