________________
तदा महर्षिः तम् सिंहमकरोत् । सः सिंहः वने सर्वत्र अभ्रमत् । सर्वे मृगाः तम् अनमन् । सः मृगेन्द्रः अभवत् । क्रमेण सः महोन्मत्तः अभवत् । एकस्मिन् दिने महर्षि दृष्ट्वा अचिन्तयत्-"कदाचित् एषः मां निन्देत् यत् एषः सिंहः पूर्वं मूषकः आसीत् । तदा कथं न एतमेव नाशयेयम्" इति । ____एवं चिन्तयित्वा सः महर्षि प्रति अचलत् । तस्य सिंहस्य ईदृशं विचारम् अवगत्य महर्षिः तम् अशपत्
"पुनः मूषकः भव" तदा सः सिंहः पुनः मूषकः अभवत् ।
शब्दार्थाः
in
महर्षि उप+गम् (गच्छ्) उद्यत भीत निश्शंक इत्थम् निश्श्वसित सम्मुखम् प्रार्थना
= महान् ऋषि = पास जानामिका = तैयार
नीpि = डरा हुआ = निडर = इस प्रकार = फूले हुए साँस वाला
(great sage) (to go near) (ready) (frightened) (fearless) (thus) (one out of breath) (in front of) (request)
= सामने
= प्रार्थना
॥
45