________________
Teaching Point : - (i) गुण संधिः
Peniwoliotsdh.nioDगकिमी
द्वादशः
मूषकः महर्षिःच
पाठः
Densio महर्षिः उप+गम् (गच्छ्) भीत निश्शंक इत्थम् निश्श्वसित सम्मुखम् प्रार्थना
मृगेन्द्रः क्रमेण महोन्मत्त कदाचित् पूर्वम् ईदृश शप्फ
कश्चित् मूषकः आसीत् । सः विडालात् त्रस्यति स्म । सः महर्षिम् उपागच्छत् अकथयत् च-एषः विडालः मां खादितुम् उद्यतः। मां रक्षेति। महर्षिः अवदत्-त्वमपि विडालः भवेति । ततः सः अपि विडालः अभवत् ।
तदा कुक्कुरं दृष्ट्वा सः अत्रस्यत् । पुनः महर्षिम् उपगत्य सः अवदत्-"महर्षे, कुक्कुरात् भीतः अस्मि इति ।" महर्षिः पुनः अकथयत्-"त्वमपि कुक्करः भव ।" तदा सः विडालः कुक्करः अभवत् ।
कानिचित् दिनानि सः इतस्ततः निश्शंकः भूत्वा अभ्रमत् । एकदा सः कञ्चित् सिंहमपश्यत् । सिंहात भीतः सः इत्थम् अधावत यत् सः निश्श्वसितः इव भूत्वा महर्षेः सम्मुखं प्रार्थनामकरोत्-"महर्षे, सिंहः मां खादितुमिच्छतीति ।"
44