________________
गर्दभः अवदत्-"धिक् त्वां यत् एवं चिन्तयसि" इति । तदा किञ्चित् चिन्तयित्वा शृगालः अवदत्-"तिष्ठ तावत्, द्वारे स्थित्वा अहं कृषकं पश्यामि । तदा त्वम् आतृप्ति गाय । "
एवं कथयित्वा भृगालः बहिः अगच्छत् गर्दभः च आतृप्ति अगायत् । गर्दभस्य स्वरम् आकर्ण्य कृषकः तत्र आगच्छत् गर्दभम् च लगुडेन भृशम् तथा अताडयत् यथा गर्दभः मृतप्रायः अभवत् ।
गर्दभः
रजकः
वह्
रात्रिः
अन्नम्
कर्कटिका
राज्
स्वरः
ताडयू धिक्
तावत् द्वारम् आतृप्त
तथा
यथा
मृतप्राय
धातवः
विशेषणम्
||||||||||
पुं० मृतप्रायः
=
=
=
=
॥ ॥ ॥ ॥ ॥
वहू (2), राज् (1), ताडय् (2)
||||||||||||
गधा
शब्दार्थाः
धोबी
ढोना
रात
अन्न
ककड़ी
चमकना
संगीत का स्वर, आवाज़
पीटना
धिक्कार
तो
दरवाज़ा जी भर कर उतना, वैसा
जिससे, जैसा
मरे जैसा
स्त्री०
मृतप्राया
38
(donkey) (washerman)
(to carry)
(night)
(grain)
网站
(cucumber) (to shine)
(note, sound) (to beat)
(curse)
(then)
(door)
नपुं०
मृतप्रायम्
ल
(to one's satisfaction)
(so much)
(that, as)
(almost dead)