________________
सः छात्रः अपठत्।
सा छात्रा अपठत्। सः भक्तः तत्र आसीत्।
आस्ताम्।
रामः लक्ष्मणः च वनम् अगच्छताम्। सीता अपि रामेण सह अगच्छत्। तत्र रावणः सीताम् अहरत् । तौ वीरौ सीताम् अगवेषयताम्। तौ रावणम् अमारयताम्, सीताम् च अविन्दताम् । तौ प्रसन्नौ अभवताम्। सीता अपि प्रसन्ना अभवत् ।
UP to
पञ्जरकः
हयः
खन् abud owl or
श्रमिकः
धरा
आस्ताम्
=
=
पिंजरा
कल (बीता हुआ)
→ खोदना
शब्दार्थाः
= भूमि
मज़दूर
तौ छात्रौ अपठताम्। ते छात्रे अपठताम्।
तौ भक्तौ तत्र
(वे दो) थे / थीं
72
(cage) (yesterday)
(to dig)
(labourer, worker)
(ground)
(they two were )