________________
तृतीयः पाठः
लङ्-लकारः
(प्रथमपुरुषः द्विवचनम्)
पञ्जरकः ह्यः खन् श्रमिकः धरा आस्ताम्गवेष् (गवेषय) मारय् विन्द्
(Droveticotoutt तौ अरक्षताम्। तौ सैनिकौ अरक्षताम्। तौ सैनिकौ देशम् अरक्षताम्।
तौ अकूजताम्। तौ खगौ अकूजताम्। तौ खगौ पञ्जरके अकूजताम्।
तौ अखनताम्। तश्श्रमिकौ अखनताम्। तौ श्रमिकौ धराम् अखनताम्।
ते अखेलताम्। ते बाले अखेलताम्। ते बाले ह्यः अखेलताम्।
आस्ताम्। ते छात्रे आस्ताम्। ते छात्रे मार्गे आस्ताम्।