________________
39
सूत्रार्थ :
--
गति, भति, शरीर, अंगोपांग, निर्माण, जंधन, संघातन संस्थान, संहनन, स्पर्श, रस, गंध, वर्ग, खानुपूर्वी, अगुरुलघु, उपघात, पराघात, खातप, धोत, उच्छ्वास, विहायोगति, प्रत्ये, शरीर, अस, सुभग, सुस्वर, शुभ, सूक्ष्म, पर्याप्त, स्थिर, आहेय, યશ ઈતરપૂર્વક=પ્રત્યેકાદિ દશ પ્રકૃતિઓથી ઈતરપૂર્વક, એવી દશ પ્રકૃતિઓ અને તીર્થંકર. ८/१२||
भाष्य :
गतिनाम जातिनाम शरीरनाम अङ्गोपाङ्गनाम निर्माणनाम बन्धननाम सङ्घातनाम संस्थाननाम संहनननाम स्पर्शनाम रसनाम गन्धनाम वर्णनाम आनुपूर्वीनाम अगुरुलघुनाम उपघातनाम पराघातनाम आतपनाम उद्योतनाम उच्छ्वासनाम विहायोगतिनाम । प्रत्येकशरीरादीनां सेतराणां नामानि । तद्यथा प्रत्येकशरीरनाम साधारणशरीरनाम त्रसनाम स्थावरनाम सुभगनाम दुर्भगनाम सुस्वरनाम दुःस्वरनाम शुभनाम अशुभनाम सूक्ष्मनाम बादरनाम पर्याप्तनाम अपर्याप्तनाम स्थिरनाम अस्थिरनाम आदेयनाम अनादेयनाम यशोनाम अयशोनाम तीर्थकरनाम इत्येतद् द्विचत्वारिंशद्विधं मूलभेदतो नामकर्म भवति ।
उत्तरनामानेकविधम् । तद्यथा गतिनाम चतुर्विधम् - नरकगतिनाम, तिर्यग्योनिगतिनाम, मनुष्यगतिनाम, देवगतिनाम ।
जातिनाम्नो मूलभेदाः पञ्च । तद्यथा - एकेन्द्रियजातिनाम, द्वीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनामेति ।
तत्वार्थाधिगमसूत्र भाग - ४ / अध्याय-८ / सूत्र- १२
एकेन्द्रियजातिनामानेकविधम् । पृथिवीकायिक जातिनाम, अप्कायिकजातिनाम, तेजः कायिकजातिनाम, वायुकायिकजातिनाम, वनस्पतिकायिकजातिनामेति ।
तत्र पृथिवीकायिकजातिनामानेकविधम् । तद्यथा - शुद्धपृथिवीशर्करावालुकोपलशिलालवणायस्त्रपुताम्रसीसकरूप्यसुवर्णवज्रहरितालहिङ्गुलकमनःशिलासस्यकाञ्जनप्रवालकाभ्रपटाभ्रवालिकाजातिनामादि गोमेदकरुचकाङ्कस्फटिकलोहिताक्षजलावभासवैडूर्यचन्द्रप्रभचन्द्रकान्तसूर्यकान्त
नामादि ।
-
जलकान्तमसारगल्वाश्मगर्भसौगन्धिकपुलकारिष्टकाञ्जनमणिजातिनामादि च ।
अप्कायिकजातिनामानेकविधम् । तद्यथा उपक्लेदावश्यायनीहारहिमघनोदकशुद्धोदकजाति
अङ्गारज्वालाऽलातार्चिर्मुर्मुरशुद्धाग्निजातिनामादि ।
तेजःकायिकजातिनामानेकविधम् । तद्यथा
-
-