________________
१७४
तत्याधिगमसूत्र लाग-२|मध्याय-४|सूस-4,
माध्य:
व्यन्तरज्योतिष्काश्चाष्टविधा भवन्ति, त्रायस्त्रिंशलोकपालवर्जा इति ।।४/५॥ भाष्यार्थ :व्यन्तरज्योतिष्का ..... इति ।। ध्यंतर अयोति यो मा6 प्रा . उभा १२॥ छ ? मेथी ४ छ - ત્રાયઢિશદેવ અને લોકપાલદેવ રહિત છે, માટે આઠ પ્રકારના છે. 'इति' शब्द भाष्यनी समाप्तिमा छ. ||४/५|| अवतरशि:
પૂર્વમાં ચાર લિકાયના દેવોમાં ઇન્દ્રાદિ કેટલા વિભાગો છે? તે બતાવ્યા. તેથી હવે કઈ લિકાયમાં કેટલા ઇન્દ્રો છે ? તે બતાવવા અર્થે કહે છે – सूत्र:
पूर्वयोीन्द्राः ।।४/६।। सूत्रार्थ :
પૂર્વ બે નિકાયમાંeભવનવાસી અને વ્યંતરરૂપ બે નિકાસમાં, બે બે ઈન્દ્રો છે. I૪/કા भाष्य :
पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः । तद्यथा - भवनवासिषु तावद् द्वावसुरकुमाराणां इन्द्रौ भवतः-चमरो बलिश्च, नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिर्हरिसहश्च, सुपर्णकुमाराणां वेणुदेवो वेणुदारी च, अग्निकुमाराणां अग्निशिखोऽग्निमाणवश्च, वातकुमाराणां वेलम्बः प्रभञ्जनश्च, स्तनितकुमाराणां सुघोषो महाघोषश्च, उदधिकुमाराणां जलकान्तो जलप्रभश्च, द्वीपकुमाराणां पूर्णो वशिष्ठश्च, दिक्कुमाराणाममितगतिरमितवाहनश्चेति ।
व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रो-किन्नरः किम्पुरुषश्च, किम्पुरुषाणां सत्पुरुषो महापुरुषश्चेति । महोरगाणामतिकायो महाकायश्च, गन्धर्वाणां गीतरतिीतयशाश्च, यक्षाणां पूर्णभद्रो माणिभद्रश्च, राक्षसानां भीमो महाभीमश्च, भूतानां प्रतिरूपोऽतिरूपश्च, पिशाचानां कालो महा-कालश्चेति । ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च । वैमानिकानामेकैक एव । तद्यथा - सौधर्मे शक्रः, ई(ऐ)शाने ईशानः, सनत्कुमारे सनत्कुमार