________________
(
५ )
A
श्रीजिनेश-स्तुतिः ॥
* रचयिता * शास्त्रविशारद-साहित्यरत्न-कविभूषण परमपूज्य प्राचार्यदेव श्रीमद् विजयसुशीलसूरिः
[१] अखिलेश ! गणोश ! जिनेश विभो !, परमेश परात्पर शुद्धमते । विनतं पतितं बहुकर्मगतं, जनतारण ! तारय भक्तममुम् ।।
[२] बलहीनमहो मतिहीनमहो, गुणहीनमहो गतिहीनमहो । तमसावृत-बोधनिधानमहो, जनतारण ! तारय भक्तममुम् ।।
[३] मम जीवनमीन-निभं सततं, विकलं सकलं भवसागरके । करुणाकर ! तारय तारय मां, जनतारण ! तारय भक्तममुम् ।।
[ ४ ] करुणावरुणालय ! कर्मतती, पतितं परिपालय पालय भो। हत बुद्धिबलं बहुतापितकं, जनतारण ! तारय भक्तममुम् ।।
[५] दुरितोषभरैः परिपूर्णजनः, वितनोति यदा तव पादनतिम् । परिशुद्धमुपैति कथा.- प्रथिता, जनतारण ! तारय भक्तममुम् ।।
__ [६] जनप्रिय-जिनेशस्य, पञ्चकं भक्तिसंयुतम् । प्रोक्त सूरि-सुशीलेन, कर्मणां मलशुद्धये ।।