________________
परिशिष्ट-१
॥ नमो नमः श्रीजैनागमाय ॥
* श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमारणरूप-प्राधारस्थानानि * ?
ॐ सप्तमोऽध्यायः ॥
mmomnomnomnomnomnomnomnomnomon
y मूलसूत्रम्
हिंसानृतस्तेयाब्रह्मपरिग्रहेभ्योविरतिव्रतम् ॥ ७-१॥
देशसर्वतोऽणुमहती ॥ ७-२॥ * तस्याधारस्थानम्
(१) पंच महव्वया पण्णत्ता, तं जहा-सव्वाश्रो पाणाइवायाप्रो वेरमणं । जाव सव्वानो परिग्गहाम्रो वेरमरणं । पंचाणुव्वता पण्णत्ता, तं जहा-थूलामो पारणाइवायानो वेरमणं। थूलानो मुसावायानो वेरमणं थूलातो अदिन्नादारणाप्रो वेरमणं सदारसंतोसे इच्छापरिमाणे।
[स्था. स्थान ५, उ. १, सू. ३८६] 卐 मूलसूत्रम्
वनाः पञ्च पञ्च ॥७-३॥ * तस्याधारस्थानम्पंचजामस्य परणवीसं भावरणामो पण्णत्ता।
[समवायाङ्ग समवाय २५] (१) तस्स इमा पंच भावणातो पढमस्स वयस्स होति पाणातिवाय वेरमणपरिरक्खणट्ठयाए।
[प्रश्न व्या. १, संवर. सू. २३]] (२) तस्स इमा पंच भावरणामो वितियस्स वयस्स अलिअ वयणस्स वेरमणपरिरक्खरगट्टयाए ।
[प्रश्न व्या. २, संवर. सू. २५] (३) तस्स इमा पंच भावरणाम्रो ततियस्स होंति परदन्वहरण वेरमणपरिरक्खएट्ठयाए।
[प्रश्न व्या. ३. संवर. सू. २६]