________________
७८ ]
दधानं सद्ध्यानं विगतसममानं सुरपति, प्रहारे मोहानामभिमुखमतुल्यं गुणश्रेष्ठं प्रेष्टं निखिलमनुजातामुपकृते,
भटेवापार्श्वशं
ददानं सम्पत्ति सुजनसुरचन्दाय निखिलां,
विमानं कुर्वन्तं खलदल समूहाय निभृतम् । निजाङ्घ्र सत्सेवानिरतनरघोषस्य मतिदं,
सुकी सुप्रीतं जिनमुनिसुमीतं कलुषहं,
सुरनरैः ।
सततमभिवन्दे सविनयम् ।। ६ ।।
इत्यष्टकं
भटेवा पार्श्वशं सततमभिवन्दे सविनयम् ।। ७ ।।
सदा हृष्टं दृष्टं स्थितमतिसमीपे भवभृतां
पुनीतं सज्ज्ञानैरखिलजनसंमानितगिरम् ।
सोऽयं
[ वसन्ततिलका-वृत्तम् ]
विरचितं जिन पार्श्वनाथदेवस्य भक्तिसुहितेन श्रीसूरिणाऽनवरतं प्रपठन्तु भक्ताः, भवन्तु
शक्ता
श्री पार्श्वनाथ जिनमन्दिरतः
"
भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। ८ ।।
卐
[ अष्टक - समुच्चय
सुशील- नाम्ना ।
प्रशस्ता 1
चाणस्मनामनगरी जनिकास्ति स्वदक्षगुरु- पट्टधरात्मतुष्टय, पार्श्वस्तवं शिखरिणी
मुदमङ्गलमाप्नुवन्तु ॥ ॥
यस्य ।
पदतो व्यतानीत् ॥ १० ॥