SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ७८ ] दधानं सद्ध्यानं विगतसममानं सुरपति, प्रहारे मोहानामभिमुखमतुल्यं गुणश्रेष्ठं प्रेष्टं निखिलमनुजातामुपकृते, भटेवापार्श्वशं ददानं सम्पत्ति सुजनसुरचन्दाय निखिलां, विमानं कुर्वन्तं खलदल समूहाय निभृतम् । निजाङ्घ्र सत्सेवानिरतनरघोषस्य मतिदं, सुकी सुप्रीतं जिनमुनिसुमीतं कलुषहं, सुरनरैः । सततमभिवन्दे सविनयम् ।। ६ ।। इत्यष्टकं भटेवा पार्श्वशं सततमभिवन्दे सविनयम् ।। ७ ।। सदा हृष्टं दृष्टं स्थितमतिसमीपे भवभृतां पुनीतं सज्ज्ञानैरखिलजनसंमानितगिरम् । सोऽयं [ वसन्ततिलका-वृत्तम् ] विरचितं जिन पार्श्वनाथदेवस्य भक्तिसुहितेन श्रीसूरिणाऽनवरतं प्रपठन्तु भक्ताः, भवन्तु शक्ता श्री पार्श्वनाथ जिनमन्दिरतः " भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। ८ ।। 卐 [ अष्टक - समुच्चय सुशील- नाम्ना । प्रशस्ता 1 चाणस्मनामनगरी जनिकास्ति स्वदक्षगुरु- पट्टधरात्मतुष्टय, पार्श्वस्तवं शिखरिणी मुदमङ्गलमाप्नुवन्तु ॥ ॥ यस्य । पदतो व्यतानीत् ॥ १० ॥
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy