SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चाणस्मानगर मण्डन ॐ श्रीभटेवापार्श्वनाथजिनाष्टकम् [ शिखरिणी-वृत्तम् ] चिरं गेहे - गेहे, भरतभुवि सर्वत्रप्रथितं, गुणाख्यानं मानं, सुरनरजनैर्यस्य कथितम् । चमत्कारान्वितं वरदमतुलं, निर्भयकरं, भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। १ ।। स्थितं श्रीचाणस्मानगरजन संस्थापित-महा शुभाभे प्रासादे, मणिमुकुटवन्तं प्रमुदितम् । श्रवः शोभावन्तं, कनककृतभूषाभिरभितो, भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। २ ।। स्वभक्तानां पार्श्व, प्रमुदितमनोरक्षण परं, प्रभावत्या राज्ञ्या, तदनुसुरचन्द्राचितपदम् । मनःस्थं सर्वस्वं सकलमिह दित्सु जिनवरं, भटेवापाशं, सततमभिवन्दे सविनयम् ।। ३ ।। सदा शान्ताकारं, हृतसुजनभारं प्रभुवरं, त्रिलोकी सन्नाथं, समैः देवैर्जाते, समवसरणे भटेवापार्श्वशं गुणगणनाथं गतमदम् । पूजितपदं, सततमभिवन्दे सविनयम् ।। ४ ।। जगत् सर्वं स्वीयैर्महितचरितैरत्र सुखिनं, विधातु ं सन्नद्धं, कमठसदृशे वै हितप्रदम् । स्थितं तं श्रीशङ्खश्वरजिनसमीपेऽनवरतं, भटेवापार्श्वशं सततमभिवन्दे सविनयम् ।। ५ ।।
SR No.022534
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 05 06
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1998
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy