________________
हिन्दी पद्यानुवाद ] षष्ठोऽध्यायः
[ ५७ * प्रायु और नामकर्म के प्रास्रव * 卐 मूलसूत्रम्
बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः ॥ १६ ॥ माया तैर्यग्योनस्य ॥ १७ ॥ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुषस्य ॥ १८ ॥ निःशीलवतत्वं च सर्वेषाम् ॥ १६ ॥ सराग संयम-संयमासंयमा-कामनिर्जरा बालतपांसि देवस्य ॥ २० ॥ योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २१ ।।
विपरीतं शुभस्य ॥ २२ ॥ * हिन्दी पद्यानुवाद
बहु प्रारम्भी परिग्रहों को, ग्रहण करते कर्म से । नरक गति की आयु बँधती, शास्त्र समझना मर्म से ।। कपट भाव से आयु बँधती, गति तिर्यंच जाति की। तथा मनुष्यायु बँधती, कहता हूँ भली-भाँति की ।। १२ ।। प्रारम्भ परिग्रह अल्प धरता, मदुता तथा सरलता । मनुष्य गति की आयु बँधे, सुनो मनधर एकता । शील रहित से सर्व प्रायु, बाँधते जीव सर्वदा । देवायुबन्धन हेतु को, सुनी हनना सर्व प्रापदा ॥ १३ ।। सरागसंयम देशविरति, अकामनिर्जरा भावना । बालतप आदि सर्व ए, आयुष्य बाँधे देव के ।। वक्रता धरे योग की तथा, विसंवाद धारते । बँधता अशुभ नामकर्म, - शुभ नाम विपरीत वास्ते ॥ १४ ।।
. * तीर्थकर नामकर्म के बन्ध हेतु * ॐ मूलसूत्रम्
दर्शनविशुद्धि-विनयसम्पन्नता - शीलवतेष्वनतिचारो-ऽभीक्षणं ज्ञानोपयोग-संवेगौ शक्तितस्त्यागतपसी संघ-साधुसमाधि-वैयावृत्यकरण-महंदाचार्य - बहुश्रुत - प्रवचनभक्तिरावश्यकापरिहाणि-मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २३ ॥