________________
६।१४
]
षष्ठोऽध्यायः
[ ३३
* दर्शनमोहनीयकर्मणः प्रास्रवाः *
卐 मूलसूत्रम्केवलि-श्रुत-सङ्घ-धर्म-देवाऽवर्णवादो दर्शनमोहस्य ॥ ६-१४ ॥
* सुबोधिका टोका * रेषणात्क्लेशराशीनामषिमाहुः मनीषिणः । त्रयोदशगुणस्थानवर्ती परमात्मा परमर्षिः, भगवतां परमर्षीणां केवलिनां, अर्हत्प्रोक्तस्य च साङ्गोपाङ्गस्य श्रुतस्य, चातुर्वर्ण्यस्य संघस्य, पञ्चमहाव्रतसाधनस्य धर्मस्य, चतुर्विधानां च देवानामवर्णवादो दर्शनमोहस्यास्रवाः भवन्ति ।
भगशब्दस्यानेकार्थाः यथा ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । वैराग्यस्यावबोधस्य षण्णां भग इतिस्मृतः [धनंजय] भगे यस्यास्तीति भगवान् । भगवन्त हि समग्रेश्वर्यवैराग्यादिगुणान् धारयन्ति । केवली येषु कैवल्यज्ञानं उद्भूतम् । येषाञ्च घातिकर्माणि विनष्टानि तेर्हन्तः । दिव्यध्वनिनोपदिष्टं मोक्षमार्ग श्रुतम् । श्रुतस्य द्वौ भेदौ-अङ्गोपाङ्गो। अङ्गस्य द्वादशभेदाः। प्राचाराङ्गादि । अङ्गशेषाक्षराश्रयैः अङ्गा उद्धृताचार्यशास्त्राणि उपाङ्गः। ऋषिः मुनिश्च यतिश्चानगाराः वा मुनि आर्यिका श्रावक-श्राविका एते चातुर्वर्ण्यति भाष्यन्ते । पञ्चमहापापानां त्यागः अनुष्ठानः ।। ६-१४ ।।
* सूत्रार्थ-केवलज्ञानी, श्रुतज्ञान, चतुर्विध संघ, संयमरूप धर्म तथा चारों प्रकार के देव, इनका अवर्णवाद करना दर्शनमोह कर्म के बन्ध का कारण है । (असद्भूत दोषों का प्रारोपण करने को 'अवर्णवाद' कहते हैं ।) ॥ ६-१४ ।।
ॐ विवेचनामृतक केवली, श्रुत, संघ, धर्म और देव का अवर्णवाद करना दर्शनमोहनीय कर्म के बन्ध हेतु पात्रव हैं।
(१) केवली-राग-द्वेष रहित तथा केवलज्ञान से युक्त हो, वह केवली है। केवली-परमर्षि का अवर्णवाद अर्थात्-असत्य दोषारोपण करना।
___ जैसे-केवली लज्जारहित हैं क्योंकि वे नग्न फिरते हैं। समवसरण में होती अप्काय आदि की हिंसा का अनुमोदन करते हैं। कारण कि, हिंसा से तैयार हुए समवसरण का उपयोग करते हैं ।