________________
१०२ ]
मूलसूत्रम्स्थितिः ।। ४-२६ ॥
* तस्याधारस्थानम्
श्री तत्वार्थाधिगमसूत्रे
असुरकुमाराणं भंते! देवाणं केवइयं कालट्ठिई पण्णत्ता
साइरेगं सागरोवमं ।
मूलसूत्रम्
भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥। ४-३० ।।
शेषाणां पादोने ॥ ४-३१ ॥
[ परिशिष्ट-१
नागकुमाराणं देवाणं भंते! केवइयं कालं ठिई पत्ता ? गोयमा ! उक्कोसेणं दोपलिप्रोमाई देसूणाई..... सुवण्णकुमाराणं भंते! देवाणं केवइयं कालं ठिईपन्नत्ता ? गोयमा ! उक्कोसेणं दोपलिप्रोवमाई देसूणाई । एवं एएणं प्रभिलावे...... जाव थरिणयकुमाराणं जहा नागकुमाराणं ।
प्रज्ञापना० पद ४ भवनपति अधिकार, स्थिति विषय ]
असुरेन्द्रयोः सागरोपममधिकं च ।। ४-३२ ।।
सौधर्मादिषु यथाक्रमम् ।। ४-३३ ।।
सागरोपमे ।। ४- ३४ ॥
गोयमा ! उक्कोसेरगं
अधिके च ।। ४-३५ ।।
सप्त सानत्कुमारे ॥ ४-३६ ॥
विशेष -त्रि- सप्त- दशैकादश-त्रयोदश- पञ्चदशभिरधिकानि च ।। ४-३७ ॥ श्रारणाऽच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।। ४-३८ ॥
अपरा पल्योपममधिकं च ।। ४-३६ ।।
सागरोपमे ।। ४-४० ॥
श्रधिके च ॥ ४-४१ ॥
परतः परतः पूर्वा पूर्वाऽनन्तरा ।। ४-४२ ।।