SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १०२ ] मूलसूत्रम्स्थितिः ।। ४-२६ ॥ * तस्याधारस्थानम् श्री तत्वार्थाधिगमसूत्रे असुरकुमाराणं भंते! देवाणं केवइयं कालट्ठिई पण्णत्ता साइरेगं सागरोवमं । मूलसूत्रम् भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥। ४-३० ।। शेषाणां पादोने ॥ ४-३१ ॥ [ परिशिष्ट-१ नागकुमाराणं देवाणं भंते! केवइयं कालं ठिई पत्ता ? गोयमा ! उक्कोसेणं दोपलिप्रोमाई देसूणाई..... सुवण्णकुमाराणं भंते! देवाणं केवइयं कालं ठिईपन्नत्ता ? गोयमा ! उक्कोसेणं दोपलिप्रोवमाई देसूणाई । एवं एएणं प्रभिलावे...... जाव थरिणयकुमाराणं जहा नागकुमाराणं । प्रज्ञापना० पद ४ भवनपति अधिकार, स्थिति विषय ] असुरेन्द्रयोः सागरोपममधिकं च ।। ४-३२ ।। सौधर्मादिषु यथाक्रमम् ।। ४-३३ ।। सागरोपमे ।। ४- ३४ ॥ गोयमा ! उक्कोसेरगं अधिके च ।। ४-३५ ।। सप्त सानत्कुमारे ॥ ४-३६ ॥ विशेष -त्रि- सप्त- दशैकादश-त्रयोदश- पञ्चदशभिरधिकानि च ।। ४-३७ ॥ श्रारणाऽच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ।। ४-३८ ॥ अपरा पल्योपममधिकं च ।। ४-३६ ।। सागरोपमे ।। ४-४० ॥ श्रधिके च ॥ ४-४१ ॥ परतः परतः पूर्वा पूर्वाऽनन्तरा ।। ४-४२ ।।
SR No.022533
Book TitleTattvarthadhigam Sutraam Tasyopari Subodhika Tika Tatha Hindi Vivechanamrut Part 03 04
Original Sutra AuthorN/A
AuthorVijaysushilsuri
PublisherSushil Sahitya Prakashan Samiti
Publication Year1995
Total Pages264
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy