________________
परिशिष्ट-१ ]
चतुर्थोऽध्यायः
[ १०१
卐 मूलसूत्रम्
ब्रह्मलोकालया लौकान्तिकाः ॥ ४-२५ ॥ * तस्याधारस्थानम्बंभलोए कप्पे........लोगंतिता देवा पण्णत्ता ।
[स्थानांग स्थान ८ सूत्र ६२३] 卐 मूलसूत्रम्
सारस्वता-ऽऽदित्य-वन्ह्यरुण-गर्दतोय-तुषिता-ऽव्याबाध-मरुतोऽरिष्टाश्च ॥ ४-२६ ॥ * तस्याधारस्थानम्(१) सारस्सयमाइच्चा वण्हीवरुणा य गद्दतोया य। तुसिया अव्वावाहा अग्गिच्चा चेव रिट्ठा च ॥
स्थानांग स्थान ६ सूत्र ६८४] (२) एएसुणं अट्ठसु लोगंतिय विमाणेसु अविहा ।
लोगंतीया देवा परिवसंति, तं जहासारस्सयमाइच्चा वण्हीवरुणा य गद्दतोया य । तुसिया अव्वावाहा अग्गिच्चा चेव रिट्ठाए ॥ २८ ॥
[भगवतीसूत्र ६ शतक ५ उद्देश] 卐 मूलसूत्रम्
विजयादिषु द्विचरमाः ॥ ४-२७ ॥ * तस्याधारस्थानम्
विजय वेजयंत जयंत अपराजिय देवत्ते , केवइया दविदिया प्रतीता पण्णता ? । गोयमा ! कस्सइ अस्थि कस्सइ पत्थि , जस्सत्थि अट्ठ वा सोलस वा इत्यादि ।
[प्रज्ञापना० पद १५ इन्द्रिय पद] 卐 मूलसूत्रम्
औपपातिक-मनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ ४-२८ ॥ * तस्याधारस्थानम्उववाइया....मणुप्रा (सेसा) तिरिक्खजोणिया।
[दशवैका० अध्ययन षटकायाधिकार]