________________
६४ ] श्रीतत्त्वार्थाधिगमसूत्रे
[ परिशिष्ट-१ (२) भवणवइ दसविहा पण्णत्ता....वाणमन्तरा अढविहा पण्णत्ता,...जोइसिया पंचविहा पण्णत्ता....वेमारिणया दुविहा पण्णता, तं जहा-कप्पोववण्णगा य कप्पाइया य ।
से कि तं कप्पोववण्णगा ? बारसविहा पण्णता, तं जहा-सोहम्मा, ईसाणा, सणंकुमारा, माहिंदा, बंभलोगा, लंतया, महासुक्का, सहस्सारा, प्राणया, पाणया, प्रारणा, अच्चत्ता।
- [प्रज्ञा. प्रथम पद देवाधिकार] 卐 मूलसूत्रम्
___ इन्द्र-सामानिक-त्रास्त्रिश - पारिषाद्याऽऽत्मरक्ष - लोकपालाऽनीक-प्रकीर्णकाऽऽभियोग्य-किल्बिषिकाश्चैकशः ॥ ४-४ ॥ * तस्याधारस्थानम्
(१) देविदा....एवं सामाणिया....तायत्तीसगा लोगपाला परिसोववन्नगा.... अरिणयाहिवई पायरक्खा।
[स्था. स्थान ३, उ. १, सू. १३४] (२) देवकिव्विसिए....प्राभिजोगिए ।
[प्रौपपा. जीवोप. सू. ४१] (३) चउव्विहा देवाणं ठिती पण्णत्ता, तं जहा-देवेणाममेगे देवसिणाते णाममेगे देवपुरोहिते रणाममेगे देवपज्जलणे णाममेगे।
[स्था. स्थान ४३०१, सू. २४८] (४) ....अवसेसाय देवा देवीप्रो....
[जम्बू. प्र. सू. ११७] 卐 मूलसूत्रम्
त्रास्त्रिश-लोकपालवर्जाव्यन्तरज्योतिष्काः ।। ४-५ ॥ * तस्याधारस्थानम्
(१) कहि रणं भंते ! वाणमंतराणं देवाणं पज्जत्ता पज्जत्ताणं ठाणा पण्णत्ता ? कहिणं भंते ! वाणवंतरा देवा परिवसंति ?....साणं २ सामारिणय साहस्सीरणं साणं २ अग्ग महिसीणं साणं २ सपरिसाणं साणं २ अरिणयाणं साणं २ अणि आहिवईणं साणं २ आयरक्ख देवसाहस्सीणं अण्णेसि च वहूणं वाणमंतराणं देवारणय देवोरणय आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं पारणाइसरसेगावच्चं..
[प्रज्ञापना सूत्र पद २, सू. ३७]