________________
परिशिष्ट-१
॥ नमो नमः श्रीजनागमाय ॥
है * श्रीतत्त्वार्थाधिगमसूत्रस्य जैनागमप्रमारणरूप-प्राधारस्थानानि *
[+ चतुर्थोऽध्यायः ॥ ]
wommmmision
卐 मूलसूत्रम्
देवाश्चतुनिकायाः ॥ ४-१ ॥ * तस्याधारस्थानम्चउम्विहा देवा पण्णता, तं जहा-भवणवई वाणमंतर जोइस वेमाणिया।
[व्याख्या. श. २, उ. ७]] 卐 मूलसूत्रम्
तृतीयः पीतलेश्यः ॥ ४-२ ॥ * तस्याधारस्थानम्
भवणवइ वारणमंतर....चत्तारि लेस्सायो....जोतिसियाणं एगा तेउलेसा.... वेमाणियाणं तिन्नि उवरिमलेसानो।
[स्था. स्थान १, सूत्र. ५१] ॐ मूलसूत्रम्
दशा-ऽष्ट-पञ्च-द्वादश-विकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ४-३ ॥ * तस्याधारस्थानम्(१) दसहा उभवणवासी, अट्टहावणचारिणो ।
पंचविहा जोइसिया, दुविहा वेमाणिया तहा ॥ २०३ ॥ वेमाणिया उ जे देवा, दुविहा ते वियाहिया । कप्पोवगायबोधव्वा, कप्पाईया तहेव य ॥ २०७ ॥ कप्पोवगा वारसहा, सोहम्मीसाणगा तहा । सणंकुमारमाहिंदा, वम्मलोगा य लंतगा ॥ २०८ ॥ महासुक्का सहस्सारा, पारगया पारगया तहा । पारणा अच्चुया चेव, इह कप्पोवगासुरा ॥ २० ॥
[उत्तराध्ययन सूत्र, अध्या. ३६]