________________
८]
श्री तत्त्वार्थाधिगमसूत्रे
[ ४६
जलप्रभश्च । द्वीपकुमाराणां इन्द्रौ पूर्णः श्रवशिष्टश्च । दिक्कुमाराणां श्रमितः श्रमितवाहनश्चेति ।
व्यन्तरेषु अपि द्वौ किन्नराणां इन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां इन्द्रौ सत्पुरुषः महापुरुषश्च । महोरगाणां इन्द्रौ श्रतिकायः महाकायश्च । गन्धर्वाणां इन्द्रौ गीत रतिः गीतयशाश्च । यक्षाणां इन्द्रौ पूर्णभद्रः मणिभद्रश्च । राक्षसानां इन्द्रौ भीमः महाभीमश्च । भूतानां इन्द्रौ प्रतिरूपः प्रतिरूपश्च । पिशाचानां कालः महाकालश्चेति ।
वैमानिकानां एकैक एव ।
ज्योतिषकाणां तु बहवः सूर्याः चन्द्रमसश्च । चानुक्रमतः सौधर्मदेवलोके शक्रेन्द्रः, ईशानदेवलोके ईशानेन्द्रः, सनत्कुमारदेवलोके सनत्कुमारेन्द्रः, माहेन्द्रदेवलोके महेन्द्रः, ब्रह्मदेवलोके ब्रह्म ेन्द्रः, लान्तकदेवलोके लान्तकेन्द्रः, महाशुक्रदेवलोके महाशुक्रेन्द्रः सहस्रारदेवलोके सहस्रारेन्द्रः, आनत-प्राणतदेवलोकयोः प्राणतेन्द्रः, श्रारण-अच्युतदेवलोकयोः प्रच्युतेन्द्रश्चेति ।
ते
इत्थं सर्वकल्पेषु स्वकल्पाह्वाः परतस्तु इन्द्रादयो दशविशेषा न भवन्ति, सर्वेऽपि स्वतन्त्राः । ते स्वतन्त्रा अहमिन्द्राः कथ्यन्ते गमनागमन रहिताश्च ते । द्वादशाच्युतस्वर्गपर्यन्तः कल्पः । अतः तत्रैवेन्द्रादिकाः कल्पन्ते ।। ४-६ ।।
* सूत्रार्थ- पहले की दो ( भवनवासी और व्यन्तर) निकाय में दो-दो इन्द्र हैं ।। ४-६ ।।
विवेचनामृत 5
पूर्वोक्त चार निकायों में से पहली दो भवनवासी तथा व्यन्तर निकाय में जितने देवों के विकल्प हैं, उन समस्त में दो-दो इन्द्र होते हैं । उनके नाम इस प्रकार हैं
भवनवासियों के असुरकुमार इत्यादि दस भेद हैं । जिनमें से असुरकुमारों के चमर और नाम के दो इन्द्र हैं । इस तरह नागकुमारों के धरण तथा भूतानन्द, विद्युत्कुमारों के हरि और हरिहस, सुपर्णकुमारों के वेणुदेव तथा वेणुदारी, अग्निकुमारों के श्रग्निशिख और अग्निमारगव, वातकुमारों के वेलम्ब तथा प्रभञ्जन, स्तनितकुमारों के सुघोष और महाघोष, उदधिकुमारों के जलकान्त तथा जलप्रभ, द्वीपकुमारों के पूर्ण और श्रवशिष्ट एवं दिवकुमारों के प्रमित तथा श्रमितवाहन ये दो इन्द्र हैं ।