________________
ॐ श्रीनेमि-लावण्य-दक्ष-सुशील ग्रन्थमालारत्न ८१ वा ॥
पूर्वधर-परमर्षि-सुप्रसिद्ध श्रीउमास्वातिवाचक-प्रवरेण
विरचितम् ॐ श्रीतत्त्वार्थाधिगमसूत्रम् ॥
[ प्रथमोऽध्यायः ]
- तस्योपरि - शासनसम्राट्-सूरिचक्रचक्रवत्ति-तपोगच्छाधिपति-महाप्रभावशालि-परमपूज्याचार्यमहाराजाधिराज श्रीमद्विजयनेमिसूरीश्वराणां दिव्यपट्टालंकारसाहित्यसम्राट्-व्याकरणवाचस्पति-शास्त्रविशारद-कविरत्न-परमपूज्याचार्यप्रवर श्रीमद्विजयलावण्यसूरीश्वराणां प्रधानपट्टधर-शास्त्रविशारद - कविदिवाकरव्याकरणरत्न-परमपूज्याचार्यवर्य श्रीमद्विजयदक्षसूरीश्वराणां सुप्रसिद्धपट्टधरशास्त्रविशारद-साहित्यरत्न-कविभूषणेतिपदसमलङ्कृतेन प्राचार्यश्रीमद्विजयसुशीलसूरिणा
- विरचिता - 'सुबोधिका टोका' एवं तस्य सरल हिन्दीभाषायां 'विवेचनं'.
* प्रकाशक * श्री सुशील साहित्य-प्रकाशन समिति C/0 संघवी श्री गुणदयालचन्द भण्डारी राइका बाग, मु. जोधपुर (राजस्थान)
wwww