SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्क दिगम्बराम्नायी सूत्रपाठः सूत्राङ्क तयोरारणाच्युतयोर्नवसु प्रवैयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च X X २२ पातपद्मशुक्ललेश्या द्वित्रिशेषेषु २४ ब्रह्मलोकालया लौकान्तिकाः २५ सारस्वतादित्यवन्ारुण गर्द तो यतु षिताव्याबाधारिष्टाश्च २८ स्थितिर सुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्ध होनमिताः परिशिष्ट नं० ३ X X X X २६ सौधर्मे शानयाः सागरोपमेऽधिके ३० सानत्कुमार माहेन्द्रयोः सप्त ३१ त्रिसप्तनवं कादशत्रयादशपञ्चदशभि का ३३ अपरा पल्योपमधिकम् ३६ परा पल्योपमधिकम् ४० ज्योतिष्कारणां च २३ २५ २६ २९ ३० श्वेताम्बराम्नायी सूत्रपाठः 000 [ २=३ सर्वार्थसिद्ध च श्या हि विशेषेषु लोकान्तिकाः व्याबाधमरुतः (अरिष्टाश्च ), ४ स्थिति: भवनेसु दक्षिणार्धाधिपतीनां पल्योपम मध्यर्धम् ३१ ३२ ३३ सौधर्मादिषु यथाक्रमम् सागरोपमे शेषाणां पादोने असुरेन्द्रयाः सागरोपममधिकं च ४९ ग्रहाणमेकम् ५० नक्षत्राणामर्द्धम् ५१ तारकाणां चतुर्भागः ३४ ३५ अधिके च ३६ सप्त सानत्कुमारे ३७ विशेषस्त्रिसप्तदशैकादशत्रयोदशपञ्च ३९ अपरा पल्योपममधिकं च ४० सागरोपमे ४१ अधिके च ४७ परा पल्योपमम् ४८ ज्योतिष्काणामधिकम दशभिरधिकानि च
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy