SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८२ ] सुत्राङ्क दिगम्बराम्नायी सूत्रपाठः सुत्राङ्क २१ द्वयोद्वयोः पूर्वाः पूर्वगाः २२ शेषास्त्वपरगाः २३ चतुर्दशनदी सहस्रपरिवृत्ता तत्वार्थ सूत्र जैनागमसमन्वय : गङ्गा सिन्ध्यादयो नद्यः २४ भरतः षड्विंशतिपञ्चयोजनशत विस्तारः षट् चैकोनविंशतिभागा योजनस्य २५ तदुद्विगुणद्विगुणविस्तारा वर्षधरवर्षाविदेहान्ताः २६ उत्तरा दक्षिणतुल्याः २७ भरतैरावतयोवृद्धिह्रासौ षट् समयाभ्यामुत्सपिण्यवसर्पिणीभ्याम् २८ ताभ्यामपरा भूमयोऽवस्थिताः २९ एकद्वित्रिपल्योपमस्थितयो हैमवतक हारिवषकदैव कुरुखकाः ३० तथोत्तराः ३१ विदेहेषु सङ्ख्येयकाला : ३२ भरतस्य विष्कम् जम्बूद्वीपस्य नवतिशत भागः ३८ नृस्थिती परावरे त्रिपल्योपमान्तर्मुहु १७ ३९ तिर्यग्योनिजानाञ्च २ आदितस्त्रिषु पीतान्तलेश्या: X X ८ शेषाः स्पर्श रूपशब्दमन: प्रवीचाराः १२ ज्योतिष्काः सूर्याचन्द्रमसौ श्वेताम्बराम्नायी सूत्रपाठः X - X चतुर्थोऽध्यायः X X X X X X X X X १८ तिर्यग्योनीनाञ्च X ३ तृतीयः पीतलेश्यः ७ पीतान्तलेश्याः င် १३ X X X X X X X X X X परापरे ...प्रवीचाद्वयोराद्वयोः • सूर्याचन्द्रमसो.. .. प्रकीर्ण तारकाच ग्रहनक्षत्रप्रकीर्णकतारकश्च १९ सौधर्मेशान सानत्कुमार माहेन्द्रब्रह्म- २० सौधर्मैशानसानत्कुमार माहेन्द्रब्रह्म लोकलान्तकमहाशुक्रसहस्रारे.... ब्रह्मोत्तरान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राण
SR No.022531
Book TitleTattvartha Sutra Jainagam Samanvay
Original Sutra AuthorN/A
AuthorAtmaram Maharaj, Chandrashekhar Shastri
PublisherLala Shadiram Gokulchand Jouhari
Publication Year1934
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy