________________
८६]
तत्वार्थसूत्रजैनाऽऽगमसमन्वय :
त्सर्पिण्यवसर्पिणीभ्याम् ।
ताभ्यामपरा भूमियो ऽवस्थिताः ।
३, २८.
३, २७.
जंबुद्दीवे दीवे दोसु कुरासु मणुप्रासया सुसमसुसममुत्तमिडिंट पत्ता पच्चरणुब्भवमाणा विहरंति, तं जहा- देवकुराए चेव, उत्तरकुराए चैव ॥ १४॥
जंबुद्दीवे दीवे दोसु वासेसु मणुयासया सुसममुत्तमिडिंढ पत्ता पच्चरणुब्भवमारणा विहरंति, तं जहा - हरिवासे चेव रम्मगवासे चेव ।। १५ ।।
जंबुद्दीवे दीवे दोसु वासेसु मणुयासया सुसमदुसममुत्तममिड्ढि पत्ता पच्चरणुब्भवमाणा विहरंति, तं जहा - हेमवए चेव एरन्नव चेव ॥ १६ ॥
जंबुद्दीवे दीवे दो खित्तेसु मरण्यासया दुसमसुसममुत्तममिडिंड पत्ता पच्चरणुभवमाणा विहरंति, तं जहा- पुव्वविदेहे चेव वरविदेहे चेव ॥ १७ ॥
जंबूदीवे दीवे दोसु वासेसु मरणया छव्विहं पि कालं पच्चगुब्भवमाणा विहरंति, तं जहा -भरहे चेव एरवए चैव ॥ १८ ॥
स्थानांग स्थान २ सूत्र ८६.
जंबूदीवे मंदरस्स पव्वस्स पुरच्छिम पञ्चत्थिमेणवि, वत्थि ओसप्पिणी नेवत्थि उस्सप्पिणी अवट्टिए णं तत्थ काले पन्नत्ते ।
व्याख्या प्रज्ञप्ति शतक ५ उद्देश्य १ सूत्र १७८