________________
जैन धर्म-दर्शन : एक अनुशीलन
सन्दर्भ:1. (i) जीवाजीवानवबंधसंवरनिर्जरामोक्षास्तत्त्वम् । - तत्त्वार्थसूत्र, 1.4 ___(ii) द्रव्याणि जीवाश्च । - तत्त्वार्थसूत्र 5.2(सर्वार्थसिद्धि में 'जीवाश्च' पृथकसूत्र है।-5.3) 2. (i) अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा ।-सर्वार्थसिद्धि, भारतीय ज्ञानपीठ, नई दिल्ली,
15 वां संस्करण, 2009 सूत्र 1.12 पृ. 73
(ii) इन्दतीति इन्द्र आत्मा।- सर्वार्थसिद्धि, सूत्र 1.14 पृ.77 3. "तत्त्वशब्दो भाववाचीत्युक्तः। स कथं जीवादिभिर्द्रव्यवचनैः सामानाधिकरण्यं प्रतिपद्यते?
अव्यतिरेकात्तद्भावाध्यारोपाच्च सामानाधिकरण्यं भवति। तथा-'उपयोग एवात्मा' इति।"
सर्वार्थसिद्धि, सूत्र 1.4, पृष्ठ 12 4. उपयोगो लक्षणम्। - तत्त्वार्थसूत्र, 2.8 5. साकारं ज्ञानमनाकारं दर्शनमिति। - सर्वार्थसिद्धि 2.9 पृष्ठ 118 6. सर्वार्थसिद्धि 2.8, पृष्ठ 117 7. वही 1.4, पृष्ठ 11 8. तच्छद्मस्थेषु क्रमेण वर्तते। निरावरणेषु युगपत। - वही 2.9, पृष्ठ 118 9. उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीवोऽनेनेत्युपयोगः। - प्रज्ञापनासूत्र, 24वें पद की
टीका 10. कसायपाहुड, गाथा 16 से 20 11. संसारिणो मुक्ताश्च। - तत्त्वार्थसूत्र, 2.10 12. सर्वार्थसिद्धि 2.10, पृष्ठ 119 13. वही, पृष्ठ 119-122 14. उक्तात्पंचविधात्संसारानिवृत्ता ये ते मुक्ताः। - वही, पृष्ठ 122 15. न चामूर्तेः कर्मणां बन्धो युज्यत इति। तन्न, अनेकान्तात्। नायमेकान्तः अमूर्तिरेवात्मेति। -
कर्मबन्धपर्यायापेक्षया तदावेशात्स्यान्मूर्तः। शुद्धस्वरूपापेक्षया स्यादमूर्तः। - सर्वार्थसिद्धि ___1.7, पृष्ठ 116 16. बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादस्य नानात्वमवसीयते। - वही, पृष्ठ 116 17. एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तं प्रत्येक। तत्कथमिति चेत् ? उच्यते-पृथिवी,
पृथिवीकायः, पृथिवीकायिकः, पृथिवीजीव इति। - वही 2.13, पृष्ठ 124 18. वही, पृष्ठ 124-125 19. वही, 2.14 पृष्ठ 125 20. तत्त्वार्थसूत्र 2.13-14 21. कर्मेन्द्रियाणां वागादीनामिह ग्रहणं कर्तव्यम्? न कर्तव्यम्, उपयोगप्रकरणात्।