________________
'इसि भासियाई' का दार्शनिक विवेचन
67. कोवो अग्गी तमो मच्चू, विसं वाधी अरी रयो ।
जरा हाणी भयं सोगो, मोहं सल्लं पराजयो । । - इसि भासियाई, 36.3
68. इसि भासियाइं, 36.5
69. इसि भासियाई, 36.7
70. इसिभासियाइं, 36.15
71. इसिभासियाई, 35.2, 4, 6, 8
72. योगश्चित्तवृत्तिनिरोधः । - पातंजलयोगसूत्र, 1.1
73. मोक्षेण योजनाद् योगः । - द्वात्रिंशद्वात्रिंशिका आदि ग्रन्थ
74. खिज्जंते पावकम्माणि, जुत्तजोगिस्स धीमता ।
देसकम्मक्खयभूता, जायंते रिद्धिओ बहू।। इसिभासियाई, 9. 18
75. विज्जोसहिणिवाणेसु, वत्थु - सिक्खागतीसु य । तवसंजमपयुत्ते य, विमद्दे होति पच्चओ ।। - इसिभासियाइं, 9.19
76. इमा विज्जा महाविज्जा, सव्वविज्जाण उत्तमा।
जं विज्जं साहइत्ताणं, सव्वदुक्खाण मुच्चती । । - इसिभासियाई, 17.1
77. जेण बंधं च मोक्खं च, जीवाणं गतिरागतिं।
आयाभावं च जाणति, सा विज्जा दुक्खमोयणी । । - इसिभासियाई, 17.2
78. इसिभासियाइं, 17.6
79. जेण जाणामि अप्पाणं, आवी वा जइ वा रहे।
अज्जयारिं अणज्जं वा, तं णाणं अयलं धुवं ।। 4.4
275
80. इसिभासियाइं, 9.34
81. इसिभासियाई, 9.35