________________
जैन प्रमाणशास्त्र में अवग्रह का स्थान
4. स्वपरव्यसायि ज्ञानं प्रमाणम् । - प्रमाणनयतत्त्वालोक, 1.1
5. द्रष्टव्य, नियमसार, 161-171
6. न्यायावतार, 1, स्वयम्भूस्तोत्र, 63
7. तत्त्वार्थसूत्र 1, 9-12
8. सुयनिस्सियं चउव्विहं पण्णतं, तं जहा - उग्गहे ईहा अवाओ धारणा । - नन्दिसूत्र, 27 9. तत्त्वार्थसूत्र, 1.12
10. नन्दिसूत्र, 67
11. इह सामण्णस्स रूवादिअत्थस्स य विसेसनिरवेक्खस्स अणिद्देसस्स अवग्रहणमवग्रहः । तस्सेव ऽत्थस्स विचारणविसेससण्णेसणमीहा । तस्स विसेसणविसिट्ठस्स ऽत्थस्स व्यवसातोऽवायः, तव्विसेसावगतमित्यर्थः । तव्विसेसावगत ऽत्थस्स धरणं अविच्चुती धारणा इत्यर्थः। - नन्दिसूत्र (चूर्णियुत) प्राकृत टेक्स्ट सोसायटी, वाराणसी 1966, पृ. 34
12. विशेषावश्यकभाष्य, दिव्यदर्शनट्रस्ट, मुम्बई, गाथा 180
13. तत्त्वार्थवार्त्तिक 1.15
14. सर्वार्थसिद्धि एवं तत्त्वार्थवार्त्तिक 1.18
15. स्पष्टाभोऽक्षबलोद्भूतोऽस्पष्ट व्यंजनगोचरः । - तत्त्वार्थश्लोकवार्तिक 1.1.15.43 16. न स्पष्टग्रहणमर्थावग्रहः अस्पष्टग्रहणस्य व्यंजनावग्रहप्रसङ्गात् । भवतु चेत् न चक्षुष्यप्यस्पष्टग्रहणदर्शनतो व्यंजनावग्रहस्य सत्त्वप्रसङ्गात् । आगमे च चक्षुर्मनोभ्यां
व्यंजनावग्रहो न स्वीकृतः । - धवलाटीका पुस्तक 13, सूत्र 5.5.24
17. विशेषावश्यकभाष्य, 194
18. मलधारिहेमचन्द्रवृत्ति, विशेषावश्यकभाष्य, 194-196
19. विशेषावश्यकभाष्य, 252
20. उग्गहे इक्कसमइए- नंदिसूत्र, 35
21. स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणमर्थावग्रहः । - जैनतर्कभाषा,
अहमदनगर, पृ10
22. विशेषावश्यकभाष्य, 268-272
23. विशेषावश्यकभाष्य, 273-277
227
24. जं सामण्णगहणं दंसणमेयं विसेसियं नाणं ।
दोह वि याण एसो पाडेक्कं अत्थपज्जाओ । - सन्मतिप्रकरण, 2.1
25. सन्मतिप्रकरण, 2.23-25
26. नाणमवायधिईओ दंसणमिट्टं जहोग्गहेहाओ । - विशेषाश्यकभाष्य, 536 27. धवलापुस्तक, 1.7.13