SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जैन न्याय में प्रमाण-विवेचन 207 5. (1) प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात्। -अष्टशती, अष्टसहनी, __ सोलापुर, 1915, पृ. 175 (2) स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणम्। - परीक्षामुख, 1.1 6. तत्स्वार्थव्यवसायात्मज्ञानं मानमितीयता। लक्षणेन गतार्थत्वाद् व्यर्थमन्यविशेषणम्।। - तत्त्वार्थश्लोकवार्तिक, 1.10.77 7. व्यवसायात्मकं ज्ञानमात्मार्थग्राहकं मतम्।। ग्रहणं निर्णयस्तेन मुख्यं प्रामाण्यमश्नुते।। - लघीयस्त्रय, 60, अकलंकग्रन्थत्रयम्, सिंघी जैन ग्रन्थमाला 12, अहमदाबाद, कलकत्ता, 1939 8. ग्रहीष्यमाणग्राहिण इव गृहीतग्राहीणोऽपि नाप्रामाण्यम्।-प्रमाणमीमांसा,1.1.4एवं इसकी वृत्ति 9. अविसंवादकत्वं च निर्णयायत्तम्। तदभावेऽभावात्। तद्भावे च भावात् । - लघीयस्त्रयवृत्ति, 60 10. विशदज्ञानात्मकं प्रत्यक्षम्। - विद्यानन्दि, प्रमाणपरीक्षा, वीरसेवामन्दिर ट्रस्ट, वाराणसी, 1977, पृ. 37 11. प्रमाणान्तरानपेक्षेदन्तया प्रतिभासो वा वैशद्यम्। - प्रमाणमीमांसा, 1.1.14 12. आद्ये परोक्षम्। प्रत्यक्षमन्यत्। - तत्त्वार्थसूत्र, 1.11-12 13. (1) इंदियमणोभवं जं तं संववहारपच्चक्खं। - विशेषावश्यकभाष्य, गाथा 95 (2) तत्र सांव्यवहारिकम् इन्द्रियानिन्द्रियनिमित्तम्। - लघीयस्त्रयवृत्ति, 4 14. अवगृहीतार्थविशेषाकांक्षणमीहा ।- प्रमाणनयतत्त्वालोक 2.8 15. संशयपूर्वकत्वादीहायाः संशयाद् भेदः ।- प्रमाणनयतत्त्वालोक, 2.11 16. ईहितविशेषनिर्णयोऽवायः ।- प्रमाणनयतत्त्वालोक 2.9 17. पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ।- प्रमाणनयतत्त्वालोक, 2.18 18. निखिलद्रव्यपर्यायसाक्षात्कारिस्वरूपं केवलज्ञानम् ।- प्रमाणनयतत्त्वालोक, 2.23 19. जाणदि पस्सदि सव्वं ववहारणयेण केवली भगवं। केवलणाणी जाणदि पस्सदि णियमेण अप्पाण।। - नियमसार , 158 20. संयमविशुद्धिनिबन्धनाद् विशिष्टावरणविच्छेदाज्जातं, मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानम् ।- प्रमाणनयतत्त्वालोक, 2.22. 21. अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानम् । - प्रमाणनयतत्त्वालोक, 2.21 22. मतिः स्मृतिः संज्ञाचिन्ताऽभिनिबोध इत्यनर्थान्तरम्। - तत्त्वार्थसूत्र, 1.13 23. तत्र संस्कारप्रबोधसम्भूतमनुभूतार्थविषयं, तदित्याकारं वेदनं स्मरणम् । प्रमाणनयतत्त्वालोक, 3.3 24. द्रष्टव्य, प्रमाणनयतत्त्वालोक, 3.5-6
SR No.022522
Book TitleJain Dharm Darshan Ek Anushilan
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherPrakrit Bharti Academy
Publication Year2015
Total Pages508
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy