________________
प्रथमोऽध्यायः।
संयोगेन जीवस्य नोजीवस्य जीवयोरजीवयोर्जीवानामजीवानामिति विकल्पा न सन्ति । शेषाः सन्ति । ३ साधनं । सम्यग्दर्शनं केन भवति । निसर्गादधिगमाद्वा भवतीत्युक्तम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्तु सम्यग्व्यायामः । उभयमपि तदावरणीस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति । ४ अधिकरणं त्रिविधात्मसन्निधानेन परसन्निधानेनोभयसन्निधानेनेति वाच्यम् । आत्मसन्निधानमभ्यन्तरसन्निधानमित्यर्थः । परसन्निधानं बाह्यसन्निधानमित्यर्थः । उभयसनिधानं बाह्याभ्यन्तरसन्निधानमित्यथः। कस्मिन्सम्यग्दर्शनम् । आत्मसन्निधाने तावत् जीवे सम्यग्दर्शनं, जीवे ज्ञान, जीवे चारित्रमित्येतदादि। बाह्यसन्निधाने जीव सम्यग्दर्शनं नोजीवे सम्यग्दर्शनामति यथोक्ता विकल्पाः।उभयसानिधाने चाप्यभूताः सद्भूताश्च यथोक्ता भङ्गविकल्पा इति । ५ स्थितिः । सम्य
तत्र १ जीवस्य२ अजीवस्य इत्येतौ भङ्गो न स्तः । एकाकिनो-घुभयसंयोगानौचित्यात् । अथान्ये भङ्गास्तु सम्भवन्त्विति न वाच्यम् । यस्माजीवयोरित्यत्र न हि सम्यक्त्वयुक्तस्य ग्रहण द्वयोः कयोश्चिन्निमित्तभूतयोरेव ग्रहः क्रियते तौ च परसंयोगविश्रुतावतस्त्याज्यो ३ जीवयो. रिति तृतीयो भङ्गः । एवमजीवयोनिमित्तभूतयोः । जीवानां निमित्तभूतानां, अजीवानां निमित्तभूतानामिति षडपि नादरणीयाः, आत्मसंयोगं विना उभयसंयोगानुत्पत्तेः । अथ षडेव च भङ्गाः शेषा आदरणीयाः । ते त्विमे-१ जीवस्य जीवस्य २ जीवस्य अजीवस्य ३ जीवस्य जीवयोः ४ जीवस्य अजीवयोः ५ जीवस्य जीवानां ६ जीवस्य अजीवाना इति ।
१ अ. १ सू. ३ २ अ. १ सू. ३ भाष्यम् ।
३ एतच्च प्रायः स्वामिद्वारवत् व्याख्येयम् तत्र 'यदात्मसंयोगेन' इत्याद्युक्तं तत्स्थानेऽत्रात्मसंनिधानेनेत्यादि वाच्यम् ।