________________
(३)
दमार्यां ' इति हेमचन्द्रनामघटित
स्याद्वादमअरिग्रन्थनिर्देशात् । ६ स्वोपज्ञभाष्यम् । भगवानुमास्वातिवाचकमुख्यः । [ श्लो. २२००]
दिगम्बरमतेन वीरसं. ७१४-७९८ पिटर्सन् वीरसंवत् ३०० नन्तरम् पं. हिरालालमतेन वीरात् २००-९०० जै. सा. सं. व. ३ अं. १ इत्यत्र श्री. चिम
णलालशहा निर्दिशति-श्रीउमास्वातिवाचकाचार्या उच्चनागरीशाखास्था आसन । इयं शाखा आर्यदिन्नसरिशिष्याणामार्यशान्तिसूरीणां समये प्रादुरभूत् । आर्यदिन्नसरीणां समयः ४२१ वीरसंवत् । अनेनेदं प्रतीयते यदिमे श्रीउमा स्वातिवाचकाचार्या न ४२१ संवतः पूर्वे संबभूवुरिति । श्री. प्रफुल्लचंद्ररायमतेन ऐशवीयप्रथमशताब्दी श्रीउमास्वातिवाचकाचार्याणां
कालः । ७व्याख्या
श्री मलयगिरिसूरिविरचिता हरिभद्राद
नन्तरम् दिगम्बरसंप्रदाये
__ ग्रन्थकून्नामानि १ गन्धहस्तिमहाभाष्यम् । श्रीसमन्तभद्रस्वामिविरचितम् । (श्लो. ८४०००)
जै. साहित्यसंशोधकमतेन विक्रमद्वितीयशताब्द्याम् । डॉ. सतीशचन्द्रमतेन इ. स. ६००, श्री. दोशीमतेन वि. द्वितीया वा
तृतीया शताब्दी। २ सर्वार्थसिद्धिव्याख्या श्रीपूज्यपादस्वामिनः वि.सं.३०८.
(श्लो. ५५००) ३ राजवार्तिकालङ्कारः
श्रीभट्टाकलंकदेवः (श्लो. १६०००)
(षष्ठी शताब्दी विक्रमसंवत्) ४ श्लोकवार्तिकालङ्कारः
श्रीविद्यानन्दी वि. सं. ६८१ (श्लो. १८०००) ५ श्रुतसागरीटीका (श्लो. ८०००) श्रीश्रुतसागरसूरिः वि.सं. १५५० ६ सुखबोधिनीटीका
द्वितीयश्रुतसागराख्यः पण्डितः ७ व्याख्या (श्लो. ३२५०) - श्रीविबुधसेनाचार्यः। ८ तत्त्वप्रकाशिका
- श्रीयोगीन्द्रदेवः।
ग्रन्थाः