________________
. (२)
ग्रन्थो नाधुनोपलभ्यते तेनायमेवास्मिन् जैनमतप्रतिपादनविषये प्रामाणिकमूर्धन्यतामाटीकत इति निर्विवादम् । तस्यैतस्येदृशं माहात्म्यमालोच्यैव सुधियां प्राचीनानां प्रथितिर्यत् एषु सूत्रेषु सकृत् पठितेषु एकोपवासस्य फलं लभ्यत इति । किंच श्री उमास्वातिवाचकाचार्याणां तत्त्वप्रतिपादनं शास्त्रीयत्वाच्छ्रद्धास्पदं न केवलं किंतु आधुनिकसंशोधकवैज्ञानिकसंमतमपि । यतः श्री. प्रफुल्लचन्द्रमहाभागैस्तथा तद्वर्णनं (History of Hindu Chemistry, Vol. 2 p.178.) इत्यत्र कृतम् ।।
तथाहि . 'दशाध्यायपरिछिन्ने तत्त्वार्थे पठिते सति ।
फलं स्यादुपवासस्य भाषितं मुनिपुङ्गवैः ॥१॥' इमान्येव सूत्राणि दिगम्बरैर्मोक्षशास्त्रमित्यप्यभिधीयन्ते ।
अस्य सूत्रग्रन्थस्य बढ्यो व्याख्याः संप्रदायद्वयाचार्यप्रणीताः सन्ति । तेषां नामानि संप्रदायभेदप्रदर्शनपूर्वकमभिधीयन्ते । तथाहि
श्वेताम्बरसंप्रदायेग्रन्थनामानि
__कर्तनामानि १गजगन्धहस्तिमहाभाष्यम्।
(पं. सुखलालबेचरदासयोर्मतेन वि.
प्रथमशताब्दी) (पं. नाथूरामप्रेमिमतेन वि. पञ्चमशताब्दी)
(पं. सतीशचन्द्र इ. स. ४८० मध्ये जन्म) २व्याख्या
श्रीसिद्धसेनगणिप्रणीता [श्लो. १८२८२] ३ व्याख्या
श्रीहरिभद्रसूरिरचिता [श्लो. ११०००]
किमतेन वि. सं. ५८५, डॉ. सतीशचन्द्रमतेन वि. सं. ५३५, विचार
श्रेण्यां वीरसं. १०५५. ४ व्याख्या
श्रीयशोविजयजीविरचिता
(वि. सं. १७ शताब्दी) ५ टिप्पणकम्
चिरन्तनमुनिरचितं श्रीहेमचन्द्रादनन्तरं __ यतः ५-३१ टिप्पणके टिप्पनककारस्य
उक्तिः 'अत एव हेमचन्द्राचार्यपादाःअपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्गमदीदृशत्वं बुधरूपवेद्यम् ॥ इति स्याद्वा