________________
नवमोऽध्यायः।
निदानं च ॥ ३४ ॥ कामोपहतचित्तानां पुनर्भवविषयसुखगृद्धानां निदानमार्तध्यानं भवति ॥ ३४॥
तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५ ॥
तदेतदातध्यानमविरतदेशविरतप्रमत्तसंयतानामेव भवति।३५। हिंसानृतस्तेयविषयसंरक्षणेभ्योरौद्रमविरतदेशविरतयोः३६।'
हिंसार्थमनृतवचनार्थ स्तेयार्थ विषयसंरक्षणार्थ च स्मृतिसमन्वाहारो रौद्रध्यानं तदविरतदेशविरतयोरेव भवति ॥ ३६॥ आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्या३७।
आज्ञाविचयाय अपायविचयाय विपाकविचयाय संस्थानविचयाय च स्मृतिसमन्वाहारो धर्मध्यानम् । तदप्रमत्तसंयतस्य भवति ।३७) किं चान्यत्
उपशान्तक्षीणकषाययोश्च ॥ ३८॥ उपशान्तकषायस्य च धर्म ध्यानं भवति ॥ ३८ ॥ किं चान्यत्
शुक्ले चाये पूर्वविदः ॥ ३९ ॥ शुक्ले चाये ध्याने पृथक्त्ववितकैकत्ववितर्के चोपशान्तक्षीणकषाययोर्भवतः आये शुक्ले ध्याने पृथक्वतितकैकत्ववितर्के पूर्वविदो भवतः॥३९॥
'पूर्वविदः' इति पदमस्य सूत्रस्यैकदेशः इति हरिभद्रसिद्धसेनगणिटीकाभ्यां विज्ञायते । अतोऽस्माभिस्तथैव मुद्रापितम् । रायचन्द्रजैनशास्त्रमालामुद्रितपुस्तके 'पूर्वविदः' इति पदस्यानुल्लेखः स चिन्त्यः । भाष्ये पूर्वविदो भवत इत्युल्लेखात् । अस्माभिः भाण्डारकर ओरिएण्टल रिसर्च इंस्टिट्यूट सङ्ग्रहीतलिखितपुस्तके पूर्वविदः इति पृथक्तया निर्दिष्टं सूत्रमुपलब्धं टीकाकारवैमत्यात्तथा न मुद्रितम् ।