________________
(२१) संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः ॥४९॥
इति नवमोऽध्यायः ॥९॥
अथ दशमोऽध्यायः।
मोहक्षयाज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥
बन्धहेत्वभावनिर्जराभ्याम् ॥२॥
कृत्स्नकर्मक्षयो मोक्षः॥३॥ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्वज्ञानदर्शनसि. द्धत्वेभ्यः ॥४॥
- तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥५॥ पूर्वप्रयोगादसङ्गत्वाइन्धच्छेदात्तथागतिपरिणामाचं तद्गतिः॥६॥
क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतःसाध्याः॥७॥
इति दशमोऽध्यायः॥१०॥