________________
(२०) प्रायश्चित्तविनयवैयावृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
नवचर्तुदशपंचद्विभेदं यथाक्रमं प्रारध्यानात् ॥ २१॥ आलोचनप्रतिमऋणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनानि ॥ २२ ॥
ज्ञानर्शनचारित्रोपचाराः॥२३॥ आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसङ्घसाधुसमनोज्ञानम् ॥२४॥
वाचनाप्रच्छनानुप्रेक्षानायधर्मोपदेशाः ॥ २५॥
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्यैकाप्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥
आमुहूर्तात् ॥ २८॥ आर्तरौद्रधर्मशुक्लानि ॥ २९॥
परे मोक्षहेतू ॥३०॥ आर्तममनोशानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१॥
वेदनायाश्च ॥ ३२॥ विपरीतं मनोज्ञानाम् ॥ ३३॥
* निदानं च ॥ ३४॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३५॥ हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमावरतदेशविरतयोः॥३६॥ आशापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य ॥ ३७॥
उपशान्तक्षीणकषाययोश्च ॥ ३८॥ शुक्ले चाद्ये पूर्वविदः ॥ ३९ ॥
परे केवलिनः॥४०॥ - पृथक्त्वैकत्ववितर्कसूक्ष्माक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ॥४१॥ तत्त्येककाययोगायोगानाम् ॥४२॥
एकाश्रये सवितर्के पूर्वे ॥४३॥ अविचारं द्वितीयम् ॥४४॥ वितर्कः श्रुतम् ॥४५॥
विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः॥४६॥ सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमाहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः॥४७॥
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निम्रन्थाः॥४८॥