________________
१३१
षष्ठोऽध्यायः ।
निक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधिकरणमिति । संयोगाधिकरणं द्विविधम् । भक्तपानसंयोजनाधिकरणमुपकरणसंयोजनाधिकरणं च । निसर्गाधिकरणं त्रिविधम् । कायनिसँगधिकरणं वाङ्निँसर्गाधिकरणं मनोनिसर्गाधिकरणमिति ॥ १० ॥
अत्राह । उक्तं भवता सकषायाकषाययोर्योगः साम्परायिकेर्यापथयोराँव इति साम्परायिकं चाष्टविधं वक्ष्यते । तत् किं सर्वस्याविशिष्ट आस्रव आहोस्वित्प्रतिविशेषोऽस्तीति । अत्रोच्यते । सत्यपि योगत्वाविशेषे प्रकृतिं कृतिं प्राप्यास्त्रवविशेषो भवति ।
तद्यथा
१ अप्रमार्जिते दुष्प्रमार्जिते देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वं देशनिक्षेपाधिकरणस्य लक्षणम् ।
२ अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकरणस्य लक्षणम् ।
३ संयोजनं मिश्रीकरणं । तच्च संयोजनाधिकरणं द्विविधम् ।
४ निसर्ग उत्सर्गः त्याग इत्यर्थः । शस्त्रपाटनानिजलप्रवेशोद्बन्धनविषमयोगादिभिः शरीरस्य त्यागकरणरूपत्वं कायनिसर्गाधिकरणस्य लक्षणम् ।
५ भाषात्वेनापादितवचनवर्गणापुद्गलानामुपदेशादिभिस्त्यागकरणरूपत्वं वानसर्गाधिकरणस्य लक्षणम् ।
६ मनस्त्वेन परिणतमनोवर्गणाद्रव्याणां चिन्तनादिद्वारा त्यागकरण रूपत्वं मनोनिसर्गाधिकरणस्य लक्षणम् ।
७ अ. ६ सू. ५.
८ अ. ६ सू. २६.
1