________________
स
पश्चमोऽध्यायः ।।
स्निग्धरूक्षत्वाइन्धः ॥ ३२॥ स्निग्धरूक्षयोः पुद्गलयोः स्पृष्टयोः स्पृष्टयोर्बन्धो भवतीति॥३२॥ अत्राह । किमेष एकान्त इति । अत्रोच्यते
न जघन्यगुणानाम् ॥ ३३ ॥ जघन्यगुणस्निग्धानां जघन्यगुणरूक्षाणां च परस्परेण बन्धो न भवतीति ॥ ३३॥
___ अत्राह । उक्तं भवता जघन्यगुणवर्जानां स्निग्धानां रूक्षेण रूक्षाणां च स्निग्धेन सह बन्धो भवतीति । अथ तुल्यगुणयोः किमत्यन्तप्रतिषेध इति । अत्रोच्यते । न जघन्यगुणानामित्यधिकृत्येदमुच्यते
गुणसाम्ये सदृशानाम् ॥ ३४ ॥ गुणसाम्ये सति सदृशाना बन्धो न भवति । तद्यथा -तुल्यगुणस्निग्धस्य तुल्यगुणस्निग्धेन तुल्यगुणरूक्षस्य तुल्यगुणरूक्षेणेति ।
अत्राह । सदृशग्रहणं किमपेक्षत इति । अत्रोच्यते । गुणवैषम्ये सदृशानां बन्धो भवतीति ॥ ३४ ॥ ___अत्राह । किमविशेषेण गुणवैषम्ये सदृशानां बन्धो भवतीति । अत्रोच्यते
यधिकादिगुणानां तु ॥ ३५ ॥ व्यधिकादिगुणानां तु सदृशानां बन्धो भवति । तद्यथा१ संयुक्तयोः । २ नियमः । ३ अ. ५ सू. ३२.
४ द्वाभ्यां गुणविशेषाभ्यामन्यस्मादधिको यः परमाणुः स आदिर्येषां ते द्यधिकादिगुणाः । गुणशब्दोऽत्र गुणिवचनः । गुणवन्तो गुणाः परमाणव इत्यर्थः । ।