________________
चतुर्थोऽध्यायः।
दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥ प्रथमायां भूमौ नारकाणां दश वर्षसहस्राणि जघन्यां स्थितिः॥४४॥
भवनेषु च ॥ ४५ ॥ भवनवासिनां च दश वर्षसहस्राणि जघन्या स्थितिः ॥४५॥
व्यन्तराणां च ॥ ४६॥ व्यन्तराणां च देवानां दश वर्षसहस्राणि जघन्या स्थितिः॥४६॥
परा पल्योपमम् ॥४७॥ व्यन्तराणां परा स्थितिः पल्योपमं भवति ॥४७॥
ज्योतिष्काणामधिकम् ॥ ४८ ॥ ज्योतिष्काणां देवानामधिकं पल्योपमं परा स्थितिर्भवति॥४८॥
ग्रहाणामेकम् ॥ ४९॥ ग्रहाणामेकं पल्योपमं स्थितिर्भवति ॥ ४९॥
। नक्षत्राणामर्धम् ॥ ५० ॥ नक्षत्राणां देवानां पल्योपमा परा स्थितिर्भवति ॥५०॥
तारकाणां चतुर्भागः ॥ ५१ ॥ तारकाणां च पल्योपमचतुर्भागः परा स्थितिः ॥५१॥
जघन्या त्वष्टभागः ॥ ५२ ॥ तारकाणां तु जघन्या स्थितिः पल्योपमाष्टभागः॥५२॥
चतुर्भागः शेषाणाम् ॥ ५३ ॥ तारकाभ्यः शेषाणां ज्योतिष्काणां चतुर्भागः पल्योपमस्यापरा स्थितिः ॥५३॥ इति तत्त्वार्थाधिगमसूत्रेषु देवगतिप्रदर्शनो नाम
चतुर्थोऽध्यायः ॥ ४ ॥