________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु
९४
तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहन क्षेत्र व्यतिक्रमकालः समय इत्युच्यते परमदुराधिगमोऽनिदेश्यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति न तु निर्दिशन्ति परमनिरुद्धत्वात । परमनिरुद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । ते त्वसङ्क्षेयया आवलिका । ताः सङ्ख्यया उछ्वासस्तथा निःश्वासः । तौ बलवतः पद्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदर्घ च नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ द्वौ शुक्लकृष्णौ मासः । तौ । । द्वौ मासतुः । ते त्रयोऽयनम् ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसवनचन्द्रनक्षत्राभिवर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वीगम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एतं तान्ययुतकमलनलिन कुमुद तुघटटाववा हाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः । अत ऊर्ध्वमुपमा नियतं वक्ष्यामः । तद्यथा हि नाम योजनविस्तीर्ण योजनोच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गलोनां गाढं पूर्ण स्याद्वर्षशतादेकैकस्मिन्नुद्धियमाणे यावता कालेन तद्रिक्तं स्यादेतत्पल्योपमम् । तदशाभिः कोटिकोटिभिर्गुणितं सागरोपमम् । तेषां कोटी कोटयश्चतस्रः सुषमसुषमा । तिस्रः सुषमा । द्वे सुषमदुःषमा । द्विचत्वारिंशद्वर्षसहस्राणि हित्वा एका दु:षमसुषमा । वर्षसहस्राणि एकविंशतिदुःषमा । तावत्येव दुःषमदुषमा । ता अनुलोमप्रतिलोमा अवसर्पि
१ प्रथमद्वितीयौ संवत्सरौ चान्द्रा ज्ञातव्यौ, तृतीयसंवत्सरं अभिवर्धितं जानीहि, चतुर्थसंवत्सरं भूयश्चान्द्रमेव जानीहि, पंचममभिवर्धितम् । अत्र ये चान्द्राः संवत्सराः ते द्वादशमासिका ये तु द्वौ अभिवर्धिताख्यौ संवत्सरौ तौ त्रयोदशमासिकौ चान्द्रमासप्रमाणेन ।