________________
सभाष्यतत्त्वार्थाधिगमसूत्रेषु . ८२ नृस्थिती परापरे त्रिपल्योमान्तर्मुहूर्ते ॥ १७ ॥
नरो नरा मनुष्या मानुषा इत्यनान्तरम् । मनुष्याणां परा स्थितिस्त्रीणि पल्योपैमान्यपरान्तर्मुहूर्तेति ॥ १७ ॥
तिर्यग्योनीनां च ॥ १८ ॥ तिर्यग्योनिजानां च परापरेस्थिती त्रिपल्योपमान्तर्मुहूर्ते भवतो यथासङ्ख्यमेव । पृथक्करणं यथासङ्ख्यदोषविनिवृत्त्यर्थम् । इतरथा इदमेकमेव सूत्रमभविष्यदुभत्रय चोभे यथासङ्ख्यं स्यातामिति ॥ .
द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः । भवस्थितिः कार्यस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि ॥
तिर्यग्योनिजानां च यथोक्तं समासतः परापरे भवस्थिती । व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादशवर्षसहस्राणि । खरपृथिवीकायस्य द्वाविंशतिः । अप्कायस्य सप्त । वायुकायस्य त्रीणि । तेजःकायस्य त्रीणि रात्रिंदिनानि । वनस्पतिकायस्य दशवर्षसहस्राणि। एषां कायस्थितिरसङ्घयेया अवसर्पिण्युत्सार्पण्यो वनस्पतिकायस्या
१ परा-उत्कृष्टा । अपरा-जघन्या । २ अ. ४ सू. १५. ३ मनुष्यजन्मलब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति प्राणी जघन्यनोत्कर्षण
वेति ।
४ मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येष्वेव मनुष्यः । तिर्यक्ष्वेव तिर्यग्योनिनैरन्तर्येण कतिकृत्वः समुत्पद्यते ।
५ अष्टमभवे तु देवकुरूत्तरकुरुपूत्पद्यते पश्चाद् देवलोकं गच्छति । ६ अ. ३ सू. १७. ७ अ. ४ सू. १५.