SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७७ ७७ . तृतीयोऽध्यायः । विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः । स विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं शेषामिषुः । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य कृतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तामषुवमिषुविभक्तं तत्मकतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठादक्षिणं शोध्य शेषाधु बाहुरिति ॥ ___ अनेन कारणाभ्युपायेन सर्वक्षेत्राणां सर्वपर्वतानामायामावविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥११॥ द्विर्धातकीखण्डे ॥ १२ ॥ एते मन्दरवंशवर्षधरा जम्बूद्वीपेऽभिहिता एते द्विगुणा धातकीखण्डे द्वाभ्यामिष्वाकरपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः । एभिरेव नामभिर्जम्बूद्वीपकसमसङ्ख्याः पूर्वार्धे चापरार्धे च चक्रारकसंस्थिता निषधसमोड्रायाः कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकाराः । अरविवरसंस्थिता वंशा इति ॥ १२ ॥ पुष्करार्धे च ॥ १३ ॥ यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषयनियमः स एव पुष्करार्धे वेदितव्यः । - १२ नियमादवश्यतया धनुःपृष्ठवर्गात् जीवावर्ग विशोध्यापनीयशेषस्य षड्भागे षड्भिर्भागे हृते यन्मुलमागच्छति तदिषुरिषुपरिमाणं भवति । इह भरतस्य इषुकलाः १०००० तद्वर्गस्तु १०००००००० षड्गुणः स च ६०००००००० अतः परं ज्या चिन्तनीया । सा तु २७४९२५ तद्वर्गः स च ७५५४०२५२०२५ एतौ द्वावपि इषुज्यावर्गावकत्र संयोज्य मूलं निस्कास्यम् । तच्चेदं २७६०४३ तत एकोनविंशतिभागैः प्राप्यन्ते १४५२८।११ इदं भरतक्षेत्रधनुपृष्ठम् । ' उसुवग्गि छगुणजीवा-वग्गजूए मूल हाइ धणुपिठं' इति वचनात् । . ३ सम्पूर्णभरतस्य धनु:काष्ठं कृत्वा दक्षिणार्धभरतस्यापि धनुःकाष्ठं क्रियते । इदं च महतः सकाशात्त्याज्यम् । शेषमर्धदलितं सद्वैताढययुतोत्तरभरतस्य बाहुयुगं स्यात् । यतः 'धणुदुगविसेससेसं दलियं बाहायुगं होइ ' इति वचनात् ।
SR No.022506
Book TitleSabhashya Tattvarthadhigam Sutrani
Original Sutra AuthorN/A
AuthorMotilal Laghaji Oswal
PublisherMotilal Laghaji Oswal
Publication Year1927
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy