________________
सभाष्यतत्वार्थाधिगमसूत्रेषु .... . तस्यानालोचितभावदोषस्याप्रत्यवमर्षस्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं यत्सत्स्वप्यन्येषु प्रीतिहेतुष्वशुभा एव प्रीतिहेतवः समुत्पद्यन्ते ॥
___ इत्येवमप्रीतिकरं निरन्तरं सुतीव्र दुःखमनुभवतां मरणमेव काङ्क्षतां तेषां न विपत्तिरकाले विद्यते कर्मभिर्धारितायुषाम् । उक्तं हि । ' औपपातिकचरमदेहोत्तमपुरुषासङ्घयेयवर्षायुषोऽनपव
ायुष' इति। नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति ॥
एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ॥५॥ तेष्वेकत्रिसप्तदशसप्तदशहाविंशतित्रयस्त्रिंशत्सागरोपमा
सत्त्वानां परा स्थितिः ॥ ६ ॥ तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथा । रत्नप्रभायामेकं सागरोपमम् । एवं त्रिसागरोपमा सप्तसागरोपमा दशसागरोपमा सप्तदशसागरोपमा द्वाविंशतिसागरोपमा त्रयस्त्रिंशत्सागरोपमा । जघन्या तु पुरस्ताद्वक्ष्यते । 'नारकाणांच द्वितीयादिषु। दशवर्षसहस्राणि प्रथमायाम्' इति ।
तत्रांस्रवैर्यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामु
१ अ. २ सू. ५२. २ दण्डेन अम्भास जले कृता रेखेव । ३ अ. ४ सू. ४३. ४ अ. ४ सू. ४४, ५ कायवाङ्मनःकृतशुभाशुभकर्मागमनरूपत्वमास्रवस्य लक्षणम् ।