________________
___ ...... कारिकाः एकमपि तु जिनवचनायस्मानिर्वाहकं मोक्षं पदं भवति । श्रूयन्ते चानन्ताः सामायिक मात्रपदसिद्धाः ॥२७॥ तस्मात्तत्प्रामाण्यात् समासतो व्यासतश्च जिनवचनम् । श्रेय इति निर्विचारं ग्राह्यं धार्यं च वाच्यं च ॥२८॥ न भवति धर्मः श्रोतुः सर्वस्यै कान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥२९॥ श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टानुगृह्णाति ॥३०॥ नर्ते च मोक्षमार्गाद्धितोपदेशोऽस्ति जगति कृत्स्नेऽस्मिन् । तस्मात्परमिममेवेति मोक्षमार्ग प्रवक्ष्यामि ॥३१॥
१ 'करोमि भदन्त ! सामायिकमित्येतावतैव पदेन भावतः संगृहीतेनानन्तकालेन अनन्ताः
सिद्धा' इत्युक्तं प्रवचने, उदाहरणमात्रं तुषमाषैः स्वाध्याय इति । २ एकान्ततः-निश्चयेन ।