________________
१३
एकादशांगाध्ययनान्ते
पूर्वाभ्यासयोग्यतामाकलय्य
गुरुभिस्ते महावाचनाचार्यश्रीमुण्डपादक्षमाश्रमणपट्टधराणां श्रीमतां वाचनाचार्याणां श्रीमूलानां सेवायां स्थापिताः । अत्र च भगवतां पूर्वाभ्यासः । कल्पसूत्रसम्मतोऽयं क्रमः । निजगुरूतोऽधिकां तेजस्वितां धारयन्त इमे विनयशीला आसन्निति तेषां शब्दा नामभ्यासेन प्रतीयते 1 तदाहुरमी प्रशमरतौ- श्रुतबुद्धिविभवपरि हीणकस्तथाप्यहमशक्तिमविचिन्त्य । द्रमक इवावयवोञ्छकमन्वेष्टुं तठप्रवेशेप्सुः ॥४॥ यच्चासमञ्जसमिह छन्दःशब्दसमयार्थतो मयाऽभिहितम् पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ।। ३१२ ।।
1
एवंविधनम्रताऽऽदिगुणगुणालयस्य भगवतः शास्त्रं तत्त्वार्थाधिगमाख्यं यद्यपि अनेकैरनेकशश्च प्रकाशितमित्यनवकाशः प्रस्तुतप्रकाशनस्य, तथापि बहुष्वपि प्रकाशनेषु केवलो भाष्यसमेतः सूत्रपाठ दुर्लभ आसीद् । एतादृक् प्रकाशनं प्रायो ऽशीतिसंवत्सरपूर्वं आर्हतमतप्रभाकरसंस्थया कृतम् । तत्संपादनञ्च मोतीलाल लाधाजीमहोदयेन सम्यक्कृतम् । विदुषा ह्यनेन विहिता विविधा टिप्पन्यः, संकलितानि परिशिष्टानि, समावेशितानि प्रकाशनकाल आवश्यकानि चित्राण्यपीति । सर्वप्रथमं तु सूत्रमेव केवलभाष्यसमेतं मुद्रणीयमिति विचारितमासीत् । किन्तु विविधशास्त्रादुद्धृतानां टिप्पणीनां माहात्म्यमवधार्य ता अपि आदेया एवेति निर्णीतम् । अपरञ्च प्रतिमुद्रणमेव निर्णीतं पूर्वम् । तदर्थञ्च सूक्ष्मेक्षिकया पुस्तकमेतद् दृष्टम् । तदा किञ्चिद्वैकल्यं प्रतीतम् । अन्यत्रापि चैतद्विषये पठितं यत् शोभनमपीदं प्रकाशनं मुद्रणशुद्धिमल्पविरामादिविवेकञ्चापेक्षत इति । प्रतिमुद्रणे तु यथातथमेव मुद्रितं भवतीति पुनर्मुद्रणमेव श्रेयस्करमित्यवगतम् । एवं जात आरम्भः ।
एतस्मिन् पुनर्मुद्रणे तु संपादनव्यवस्था परावर्तिता । पूर्वसम्पादने परिशिष्टानि मूलग्रंथादर्वागासन्, अत्र तानि प्रान्ते स्थापितानि । पूर्वसम्पादने टिप्पणीष्वपि क्वचिद् विचारपात्रमासीद्, अत्र तदीयं संशोधनं कृतम् । पूर्वसम्पादने वाक्यरचनादिषु हस्तलिखितप्रतिवदेवाक्षराणां क्वचिदेकत्रीभावः कृतः, अत्र यथाशक्यं वाक्योपवाक्यादिविवेके प्रयत्नो विहितः । पूर्वसम्पादने यानि चित्राण्यासन तान्यद्यतनसमयेऽतिप्रसिद्धानीति न समावेशितानि । एवंविधेऽपि प्रयले मदीयमर्यादा क्षयोपशमवैकल्येन क्वचिद् दृश्यत एवेति क्षमायाचनमस्तु तदर्थम् । सौजन्यमेतत्प्रकाशने श्रीमत्या आर्हतमतप्रभाकरसंस्थाया अविस्मरणीयम् ।