________________
६४
सर्वार्थसिद्धिः उक्तानामवग्रहादीनां प्रभेदप्रतिपत्यर्थमाह॥ बहुबहुविधक्षिप्रानिःसृता
नुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ अवग्रहादयः क्रियाविशेषाः प्रकृताः । तदपेोऽयं कर्मनिर्देशः । बहादीनां सेतराणामिति । बहुशब्दस्य संख्यावैपुल्यवाचिनो ग्रहणमविशेषात् । संख्यावाची यथा- एकः द्वौ बहव इति । वैपुल्यवाची यथा- बहुरोदनो बहुः सूपः इति । विधशब्दः प्रकारवाची । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । अनिःसृतग्रहणं असकलपुद्गलोद्गमार्थम् । अनुक्तमभिप्रायेण ग्रहणम् । ध्रवं निरन्तरं यथार्थग्रहणम् । सेतरग्रहणं प्रतिपक्षसंग्रहार्थ ।। बहूनामवग्रहः । अल्पस्यावग्रहः । बहुविधस्यावग्रहः । एकविधस्यावग्रहः । क्षिप्रमवग्रहः । चिरेणावग्रहः । अनिःसृतस्यावग्रहः । निःसृतस्यावग्रहः । अनुक्तस्यावग्रहः । उक्तस्यावग्रहः । ध्रवस्यावग्रहः । अध्रवस्यावग्रहश्चेति अवग्रहो द्वादशविकल्पः ॥ एवमीहादयोःपि । त एते पञ्चभिरिन्द्रियद्वारैमनसा च प्रत्येकं प्रादुर्भाव्यन्ते ॥ तत्र बैहृवग्रहादयः मतिज्ञानावरण. क्षयोपशमप्रकर्षात् प्रभवन्ति । नेतरे इति । तेषामभ्यर्हितत्वादादौ ग्रहणं क्रियते ॥ बहुबहुविधयोः कः प्रतिविशेषः । . यावता बहुषु बहुविधेष्वपि बहुत्वमस्ति । एकप्रकारनानाप्रकारकृतो विशेषः ॥ उक्तनिःसृतयोः कः प्रतिविशेषः । यावता
१ अविशेष्योक्तत्व त् ॥ २ बढेकविधयोरविशेष इति न मन्तव्यम् । बदनामवग्रह इत्यत्र बहुत्वसंख्याया मुख्यतया ग्रहण न नेकविधस्यावग्रह इत्यर्थः ।
३ आदिशब्देन बहुविधावग्रहादयो गृह्यन्ते ।। ४ सूत्रे इतरशब्दगृहीता अबहवग्रहादयः॥