________________
१४
सर्वार्थसिद्धिः
७ अप्रमत्तसंयतः । ८ अपूर्वकरणस्थाने उपशमकः क्षपकः । ९ अनिवृत्तिबादरसाम्परायस्थाने उपशपकः क्षपकः । १० सूक्ष्मसाम्परायस्थाने उपशमकः क्षपकः । ११ उपशान्तकषायवीतरागछद्मस्थः । १२ क्षीणकषायवीतरागछद्मस्थः । १३ सयोगकेवली । १४ अयोगकेवली चेति ॥ एतेषामेव जीवसमासानां निरूपणार्थं चतुर्दशमार्गणास्थानानि ज्ञेयानि ॥ गती--न्द्रिय -- काय--योग-- वेद -- कषाय- ज्ञान -- संयम-- दर्शन - लेश्या --भव्य- सम्यक्त्व - संज्ञा - SSहारका इति ॥ तत्र सत्प्ररूपणा द्विविधा, सामान्येन विशेषेण च ॥ सामान्येन तावत् अस्ति मिथ्यादृष्टिः । अस्ति सासादनसम्यग्दृष्टिरित्येवमादि ॥ विशेषेण - गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु आद्यानि चत्वारि गुणस्थानानि सन्ति । तिर्यग्गतौ तान्येव संयतासंयतस्थानाधिकानि सन्ति । मनुष्यगतौ चतुर्दशापि सन्ति । देवगतौ नारकवत् ॥ इन्द्रियानुवादेन एकेद्रियादिषु चतुरिन्द्रियपर्यन्तेषु एकमेव मिथ्यादृष्टिस्थानम् । पञ्चेन्द्रियेषु चतुर्दशापि सन्ति ॥ कायानुवादेन पृथिवीकायादिषु वनस्पतिकायान्तेषु एकमेव मिथ्यादृष्टिस्थानम् ॥ त्रसकायेषु चतुर्दशापि सन्ति ॥ योगानुवादेन त्रिषु योगेषु त्रयोदशगुणस्थानानि भवन्ति । ततः परः अयोगकेवली ॥ वेदानुवादेन त्रिषु वेदेषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानि सन्ति । अपगतवेदेषु अनिवृत्तिबादद्ययोग केवल्यन्तानि ॥ कषायानुवा
१ जीवाः सम्यगासते येष्विति जीवसमासाः ॥ २ चतुर्दशगुणस्थानेषु वक्तव्यम् ॥ ३ अत्र अनिवृत्तिकरणसवेदभागो ग्राह्यः ॥ ४ अत्रावेदभागानिवृत्तिकरण गुणस्थानं ग्राह्यम् ॥ ( १ ) सम्यग्मिथ्यादृष्टेः टिप्पणकारकाभिप्रायेण ज्ञातव्यम् ॥ इत्यप्यधिकः पाठः पुस्तकान्तरे दृश्यते ॥
[ सम्य मिथ्यादृष्टे : ज्ञानमज्ञानं च केवलं न सम्भवति । तस्याज्ञानत्रयाधारत्वात् । उक्तं च " मिस्से णाणत्तियमिस्सं अण्णाणत्तियेणेति ” तेन ज्ञाना