________________
१३
प्रथमोऽध्यायः
किमेतेरेव जीवादीनामधिगमो भवति उत अन्योऽप्यधिगमोपायोऽस्तीति परिपृष्टोऽस्तीत्याह॥सत्संख्याक्षेत्रस्पर्शन कालान्तरभावाल्पबहुत्वैश्च ॥ ॥
सदित्यस्तित्वनिर्देशः । प्रेशंसादिषु वर्तमानो नेह गृह्यते । सङ्ख्या भेदगणना । क्षेत्रं निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो द्विविधः । मुख्यो व्यावहारिकश्च । तयोरुत्तरत्र निर्णयो वक्ष्यते । अन्तरं विरहकालः । भावः औपशमिकादिलक्षणः । अल्पबहुत्वमन्योऽन्यापेक्षया विशेषप्रतिपत्तिः ॥ एतैश्च सम्यग्दर्शनादीनां जीवादीनां चाधिगमो वेदि - तव्यः ॥ ननु च " निर्देशादेव सद्ग्रहणं सिद्धम् । विधानग्रहणात्सङ्ख्यागतिः । अधिकरणग्रहणात्क्षेत्रस्पर्शनावबोधः । स्थितिग्रहणात्कालसङ्ग्रहः । भावो नामादिषु सङ्ग्रहीत एव । पुनरेषां किमर्थं ग्रहणमिति " ॥ सत्यं सिद्धम् । विनेयाशयवशात्तत्त्वदेशनाविकल्पः ॥ केचित्सङ्क्षेपरुचयः । अपरे नातिसङ्क्षेपेण नातिविस्तरेण प्रतिपाद्याः || सर्वसत्त्वानुग्रहार्थो हि सतां प्रयास इति अधिगमाभ्युपायभेदोद्देशः कृतः । इतरथा हि " प्रमाणनयैरेधिगमः " इत्यनेनैव सिद्धत्वादितरेषां ग्रहणमनर्थकं स्यात् ॥ तत्र जीवद्रव्यमधिकृत्य सदाद्यनुयोगद्वौ र निरूपणं क्रियते ॥ जीवाश्चतुर्दशसु गुणस्थानेषु व्यवस्थिताः || १ मिथ्यादृष्टिः । २ सासादनसम्यग्दृष्टिः । ३ सम्यङ्मिथ्यादृष्टिः । ४ असंयत सम्यग्दृष्टिः । ५ संयतासंयतः । ६ प्रमत्तसंयतः ।
१ साध्वचितप्रशस्तेषु सत्येऽस्तित्वे च सम्मतः । इति वचनात् ॥ २ नामादयस्त्रयो द्रव्यार्थिकनयविषयाः । भवः पर्यायार्थिकन यविषयो यतः ॥ प्रवेशमार्ग : ।
३