SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ दशमोऽध्यायः २७७ अव्यपदेशेनकचतुःपञ्चविकल्पचारित्रेण वा सिद्धिः॥ स्वशक्तिपरोपदेशनिमित्तज्ञानभेदात् प्रत्येकबुद्धबोधितविकल्पाः ॥ ज्ञानेन केन! एकेन द्वित्रिचतुर्भिश्च ज्ञानविशेषैः सिद्धिः ॥ आत्मप्रदेशव्यापित्वमवगाहनम् । तत् द्विविधम् । उत्कृष्टजघन्यभेदात् । तत्रोत्कृष्टं पञ्चधनुःशतानि पञ्चविंशत्युत्तराणि । जघन्यमधचतु. रित्नयो देशोनाः। मध्ये विकल्पः एकस्मिन्नवगाहे सिध्यति॥ किमन्तरं ! सिध्यता सिद्धानामन्तरं जधन्येन द्वौ समयौ उत्कर्षेणाष्टौ अन्तरं । जघन्येनैकः समयः उत्कर्षेण षण्मासाः ।। संख्या- जघन्येन एकसमये एकः सिध्यति । उत्कर्षेणाष्टोत्तरशतसंख्याः ॥ क्षेत्रादिभेदभिन्नानां परस्परतः संख्याविशेषोऽस्पबहुत्वम् । तद्यथा- प्रत्युत्पन्ननयापेक्षया सिद्धिक्षेत्रे सिध्यतां नास्त्यल्पबहुत्वं । भूतपूर्वनयापेक्षयोच्यते । क्षेत्रसिद्धा द्विविधाःजन्मतः संहरणतश्च । तत्राल्पे संहरणसिद्धाः। जन्मसिद्धाः संख्येयगुणाः ॥ क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रो द्वीप ऊर्ध्वमस्तिर्यगस्ति । तत्र स्तोका ऊर्ध्वलोकसिद्धाः । अधोलोकसिद्धाः संख्येयगुणाः ॥ तिर्यग्लोकसिद्धाः संख्येयगुणाः। सर्वतः स्तोकाः समुद्रसिद्धाः। द्वीपसिद्धाः संख्येयगुणाः॥ एवं तावदविशेषेण सर्वतःस्तोका लवणोदसिद्धाः। कालोदसिद्धाः संख्येयगुणाः। जम्बूद्वीपसिद्धाः संख्येयगुणाः। धातकीखण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपसिद्धाः संख्येयगुणाः। एवं कालादिविभागेऽपि यथागममल्पबहुत्वं वेदितव्यम् ॥ १० ॥ १ ज्ञानेनकेनैव इत्यपि पाठभेदः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy