________________
सर्वार्थसिद्धिः ॥ धर्मास्तिकायाभावात् ॥ ८॥ गत्युपग्रहकारणभूतो धर्मास्तिकायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च लोकालोकविभागाभावः प्रसज्यते ॥
आह अमी परिनिर्वृता गतिजात्यादिभेदकारणाभावादतीतभेदव्यवहारा एवेत्यस्ति कथञ्चिद्भेदोऽपि । कुतः
॥ क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥९॥
क्षेत्रादिभिर्दादशभिरनुयोगैः सिद्धाः साध्या विकल्पा इत्यर्थः प्रत्युत्पन्नभूतानुग्रहतन्त्रनयद्वयविवक्षावशात् । तद्यथा- क्षेत्रेण तावस्कस्मिन्क्षेत्र सिध्यन्ति ? प्रत्युत्पन्नग्राहिनयापेक्षया सिद्धिक्षेत्रे स्वप्रदेशे आकाशप्रदेशे वा सिद्धिर्भवति । भूतग्राहिनयापेक्षया जन्मप्रभृति पञ्चदशकर्मभूमिषु संहरणं प्रति मानुषक्षेत्र सिद्धिः ॥ कालेन कस्मिन्काले सिद्धिः? प्रत्युत्पन्ननयापेक्षया एकसमये सिध्द्यन् सिद्धो भवति ॥ भूतप्रज्ञापननयापेक्षया जन्मतोऽविशे. षेणोत्सर्पिण्यवसर्पिण्योर्जातः सिध्यति ॥ विशेषेणावसर्पिण्यां सुषमदुःषमाया अन्त्ये भागे दुःषमसुषमायां च जातः सिध्यति । न तु दुःषमायां जातो दुःषमायां सिध्यति ॥ अन्यदा नैव सिध्यति ॥ संहरणतः सर्वस्मिन्काले उत्सर्पिण्यामवसर्पिण्यां च सिध्यति ॥ गत्या कस्यां गतौ सिद्धिः? सिद्धगतौ मनुष्यगतौ वा ॥ लिङ्गेन केन सिद्धिः? अवेदत्वेन त्रिभ्यो वा वेदेभ्यः सिद्धिर्भावतो न द्रव्यतः । द्रव्यतः पुंलिङ्गेनैव । अथवा निर्ग्रन्थलिंगेन रुग्रन्थलिंगेन वा सिद्धिर्भूतपूर्वनयापेक्षया ॥ तीर्थेन केन तीर्थेन सिद्धिः ? द्वेधा तीर्थकरेतरविकल्पात् । इतरे द्विविधाः सति तीर्थकरे सिद्धाः असति चेति ॥ चारित्रेण केन सिध्यति ?