________________
२१६
सर्वार्थसिद्रिः हीतापरिगृहीते च. इत्वरिकापरिगृहीताऽपरिगृहीते, . तयोर्गमने इत्वरिकापरिगृहीतापरिगृहीतागमने । अझं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा अनङ्गक्रीडा । कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः। त एते पञ्च स्वदारसन्तोषव्रतस्यातिचाराः।। ॥ क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदास
कुप्यप्रमाणातिक्रमाः॥ २९ ॥ क्षेत्रं सस्याधिकरणम् । वास्तु अगारम् । हिरण्यं रूप्यादि व्यवहारतन्त्रम् । सुवर्ण प्रतीतम् । धनं गवादि । धान्यं व्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः। कुप्यं क्षौमकार्पासकौशेयचन्दनादि । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्ण च हिरण्य. सुवर्ण, धनं च धान्यं च धनधान्यं, दासी च दासश्च दासीदासं, क्षेत्रवास्तु च हिरण्यसुवर्णं च धनधान्यं च दासीदासं च कुप्यं च- क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि । एतावानेव परिग्रहो मम नान्य इति परिच्छिन्नात्प्रमाणात्क्षेत्रवास्त्वादिविषयादतिरेका अतिलोभवशात्प्रमाणातिकमा (रेका) इति प्रत्याख्यायन्ते ॥ त एते परिग्रहपरिमाणवतस्यातिचाराः।।
उक्ता व्रतानामतिचाराः शीलानामतिचारा वक्ष्यन्ते, तद्यथा॥ ऊर्ध्वाधस्तिर्यग्व्यातक्रमक्षेत्रवृद्धि
स्मृत्यन्तराधानानि ॥ ३०॥ परिमितस्य दिगवधेरतिलकनमतिक्रमः। स समासतस्त्रि. विधः- ऊर्ध्वातिक्रमः । अधोऽतिक्रमः । बिलप्रवेशादिस्तिर्यगतिक्रमः ॥ परिगृहीताया दिशो लोभावेशादाधिक्याभिसन्धिः क्षेत्रवृद्धिः । स एषोऽतिक्रमः प्रमादान्मोहाद्यासङ्गाद्वा भवतीत्यवसेयः ॥.